Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 135
________________ श्रीउपां ० विषयानुक्रमे ।। ६१ ।। ॥ इति षड्विंशतितमं कर्मवेदबन्धपदम् ॥ ३०३ ज्ञानावरणीयादिवेदने सप्ताष्टविधवेदनम् । ॥ इति सप्तविंशतितमं कर्म वेद वेदपदम् || ३०५, २१९* सचित्ताहारार्थादि (८) ४९८ द्वाराणि २१८*, एकेन्द्रियशरीरलोमाहारमनोभक्षिद्वाराणि २१९*, नारकाणां सचित्ताद्याहारविचारः, आभोगानाभोगाहारकालः, अनन्तप्रदेशिका दिपुद्गलैराहारः, आहारोवासयोरभीक्ष्णं, कादाचित्कत्वे असंख्येयभागे, आहारोऽनन्तभागे, आस्वादः, दुःखतयापरिणामः ३०४, असुरादिस्तनितकुमारान्ता नामाहारार्थादि३०५। ५०५ हारकत्वादिभङ्गाः । ५२० हारादिपर्याप्तादिष्याहारकत्वादिभङ्गाः । ५२४ ३०६ पृथ्यादिनामाहारार्थतद्दिगादि । ५०६ ३१२ ज्ञान्यज्ञानिसयोगसवेदसशरीरा - ३०७ द्वीन्द्रियादिमनुष्यव्यन्तरज्योतिकसौधर्मादीनामाहारार्थादि । ५०८ ३०८ नारकादीनामेकेन्द्रियाद्याहारलोमाद्याहारविचारश्च । ३०९ नारकादीनामोजोमनोभक्षितादि • विचारः । ५१० ॥ इत्याहारपदे द्वितीयोदेशकः ॥ ॥ इत्यष्टाविंशतितममाहारपदम् ॥ ३१३ नारकासुरादीनां साकारानाकारोपयोगसंख्या । ५११ || इत्याहारपदे प्रथमोदेशकः ॥ २२०* आहाराभव्यादि (१३) द्वाराणि । ५१२ ३१० जीवनारकादीनामाहारानाहारक त्वभङ्गाः, भव्यसञ्झ्यादिजीवादीनामाहारकत्वादिभङ्गाः । ५१६ ३११ लेश्यादृष्टिसंयतसक पाय्यादिष्वा ५२८ ॥ इत्ये कोनत्रिंशत्तममुपयोगपदम् ॥ ३१४ नारकादीनां साकारा ( ६ ) sनाकार(३) पश्यत्ताविचारः । ३१५ केवलिन एकसमयेन ज्ञानदर्शना ५३१ भावः । ५३३ ॥ इति त्रिंशत्तमं पश्यत्तापदम् || प्रज्ञा • बृहद्विषयानुक्रमः ॥ ६१ ॥

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182