Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 133
________________ श्रीउपां ० विषयानुक्रमे ॥ ५९ ॥ २६६ असंयत भव्य द्रव्य देवादि (१४) जघन्योत्कृष्टोपपातविचारः । ४०६ २७२ तस्य संस्थानम् । २६७ असश्यायुर्भेदाल्पबहुत्व विचारः । ४०७ ॥ इति विंशतितममन्तक्रियापदम् || २६८, २१४ विधिसंस्थानप्रमाणादि(१०) द्वारसंग्रहगाथा २१४ * शरीरभेदाः, औदारिकस्वामिविचारश्च । २६९ एकेन्द्रियाद्यौदारिकशरीरस्य संस्थानम् । २७०, २१६* एकेन्द्रियपृथिव्याद्य ४१० २७१ वैक्रियशरीरस्य स्वामिनः । ४१२ ४१६ ४१७ २७३ वायुकायरत्नप्रभादिनारकासुरमदीनां वैक्रियमानं (प्रस्तटभेदेन) । २७४ आहारकस्य स्वामिसंस्थानावगाहनाः, (मनः पर्यवादिलब्धिविचारः ) । २७६ तैजसस्य स्वामिसंस्थाने २७२, ४२३ ४२६ केन्द्रियपृथिव्यादिनामनुतरान्तानां मरणसमुद्घाते तैजसाऽवगाहना, कार्मणस्य स्वाम्यादि च २७६ । पर्याप्तपर्याप्तभेदेनौदारिकाव ४३१ गाहनामानम् २१६, २७० । ४१४ २७७ औदारिकादीनां चयोपचयदिशः, परस्परं संवेधश्च । २७९ तेषां द्रव्यपदेशो भयैरल्पबहुत्वं २७८, जघन्योत्कृष्टावगाहनाऽ रुपबहुत्वम् २७२९ / ॥ इत्येकविंशतितमं शरीरपदम् ॥ २८० कायिक्यादिक्रियाणामनुपरतादिभेदाः । ४३३ ४३५ ४३६ २८१ हिंसामृषावादादिभि: षड्जीवनिकायादिषु क्रिया । २८३ प्राणातिपातादीनां सप्तविधबन्धादिविचारः २८२, ज्ञानावरणीयादिबन्धे क्रियात्रयादिविचारः, जीवनरकादीनां जीवनारकादिभ्यस्त्रिक्रियत्वादिविचारः (गुण ४३९ प्रज्ञा ● बृहद् विषयानुक्रमः ॥ ५९ ॥

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182