Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 131
________________ श्रीउपां. विषयानुक्रमे १ प्रज्ञा बृहद विषयानुक्रमः ।। ५७॥ २२६ कृष्णादिलेश्यानां वर्णाः।। ३६४ ॥ इति लेश्यापदे पञ्चमोद्देशकः ॥ | निन्द्रियौघाद्यपर्याप्तपर्याप्तकाय२२७ तासां रसवर्णनम् । ३६६ २३२ मनुष्यमानुषीकर्मभूमिभरतैर स्थितिः। ३७८ २२८ तासां गन्धवर्णनं, अविशुद्धा- . वतान्तरद्वीपहैमवतारण्यवत- २३५ सकायाकायौघपृथिव्याद्यपर्याप्तप्रशस्तसंक्लिष्टशीतरूक्षदुर्गतिगामि- हरिवर्षरम्यगमनुष्यमानुषीणां पर्याप्तकायस्थितिः। ३८१ त्वानि सप्रतिपक्षाणि च। ३६७/ लेश्याषट्रे ऽरुपबहुत्वं, समा- २३६ ओघसूक्ष्मबादरपृथिव्यादिनिगोद. २२९ तासां त्रिनवविधादिपरिणामो. नान्यलेश्याकगर्भजनकत्वं च। ३७३/ तदपर्याप्तपर्याप्तकायस्थितिः। ३८२ ऽनन्तपदेशिकताऽसंख्यप्रदेशा ॥ इति लेश्यापदे षष्ठोद्देशकः ।। २३७ सयोगमनोयोग्यादिकाय. वगाहोऽनन्ता वर्गणाश्च । ३६८ ॥ इति सप्तदश लेश्यापदम् ।। स्थितिः। २३० तासां स्थानानि, जघन्योत्कृष्ट | २३८ सामान्यविशेषवेदावेदस्थितिः। ३८५ स्थानानां द्रव्यप्रदेशोभयैररूप (२२)द्वारसग्रहणीगाथे २१२* २३९ सामान्यविशेषकषाय्यकषायिबहुत्वं च । ३७० जीवस्थितिः, नारकतिर्यग्मनुष्य. स्थितिः। ॥ इति लेश्यापदे चतुथोंद्देशकः ।। देवतत्स्त्रीसिद्धनारकाद्यपर्याप्तपर्याप्त- | २४० सलेश्यकृष्णलेश्याद्यलेश्यस्थितिः। २३१ लेश्यानां न तद्रूपतादिपरिणामः, - स्थितिः। ३७७ ३८७ आकारप्रतिभागौ स्याताम्। ३७२/ २३४ ओघेकद्वित्रिचतुःपञ्चेन्द्रियाऽ- ।२४१ सम्यग्दृष्ट्यादिस्थितिः, (एका

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182