Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 141
________________ सूर्य विषयसूचिबृहविषयानुक्रमश्च श्रीउपांसा ९९ चन्द्रसूर्ययोरल्पबहुत्वम् । २६६ अथ श्रीसूर्यप्रज्ञप्तेदविषयानुकमः मुहूर्तायादीनि(२२)दशमे प्राभृतविषयानुक्रमे ॥ इत्यष्टादशं प्रामृतम् ।। | श्रीवीरश्रुतकेबलि जिनवचनानां नमः | प्राभृतानि७। १००, ३१-८७* चन्द्रसूर्यादिपरिमाणम् । | स्कारादि, नियुक्तर्युच्छेदारसूत्रवृत्ति- ८ मुहूर्त्तवृद्ध्यपवृद्धी । प्रतिज्ञा। १० सर्वमण्डलचाराहोरात्रमानं९,सकृद्१.१ पुष्करोदादयः। २८२ १ मिथिलामाणिभद्रचैत्यजितशत्रुधारिणी- द्विर्वा मण्डलचारः १०। ११ ॥ इत्येकोनविंशतितमं प्राभृतम् ॥ समवसरणपर्षन्निर्गमधर्मकथाद्यति- ११ अष्टादशादिमुहूर्ता, रात्रिदिनमानम् । १०२ चन्द्रादीनामनुभावः । २८५/ देशः। १०३ राहुक्रिया। २८७ | २ इन्द्रभूतिवर्णनातिदेशः। ६ ।। इति प्रथमे प्रथमं प्राभूतप्राभृतम् ॥ १०४ चन्द्रादित्यान्वर्थः। २९१ | ३, १-५ मण्डलादि(२०)प्राभृतार्थाधि- १३ दक्षिणार्द्धमण्डलचारे दिनरात्रिमानं १०. कामभोगाः। कारः। ७ १ २,उत्तरार्द्धमण्डलचारेऽपि १३॥ २१॥ १०६, ८८-१६* अष्टाशीतिग्रहाः । २०४ १०७, ९७-१०२* शास्त्रोपसंहारः। २९५ ७, ६-५५* मुहूर्त्तवृद्ध्यपवृद्ध्यादि(८). | ॥ इति प्रथमे द्वितीयं प्रा०प्राभृतम् ॥ १४ अर्द्धसंपूर्णमण्डलचीर्णचरणम् । २४ प्राभृतपाभूताधिकाराः४, षडाद्याः ॥ इति विंशतितमं प्रामृतम् ।। ॥ इति श्रीसूर्यप्रज्ञप्तर्विषयमूचिः।। प्रथमप्राभृतपतिपत्तयः५, उदयास्त- । ॥ इति प्रथमे तृतीय प्रा०प्राभृतम् ।। | . मनाद्या द्वितीये प्रतिपत्तयः६, आवलिका- | १५ सूर्ययोरन्तरे प्रतिपत्तिषः स्थितपक्ष XAANTINESEXIXRXSEXEXXX

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182