Book Title: Tattvabindu Author(s): Gangadhar Shastri Publisher: Gangadhar Shastri View full book textPage 7
________________ तत्त्वबिन्दोभूमिका। च्चारणमन्येऽन्ये च वर्णाः स्युस्तथापि या वर्णेष्वर्थप्रतिपादनप्रक्रिया सा सामान्येषु संचारयितव्येत्यनास्थामाविष्कुर्वता भाष्यकारेण सूचितामरुचिं व्युत्पादयितुमिति तव भामत्यां दिङ्माचमिह दर्शितं विस्तरस्तु तत्त्वबिन्दाववगन्तव्य इत्यभिधानेदंपर्यपालाचनया पर्यवस्यतीति विचारकुशला विदांकुर्वन्तु । तदेवमतिनिगूढाशयस्य प्राढेः परां काष्ठामारूढस्यास्य प्रबन्धरत्नस्य मुद्रणे काशीराजकीयसंस्कृतपाठशालाप्रधानाध्यक्षनानाविधदशननिष्णातधिषणेः श्रीमदार्थरवेनिससाहिबमहोदयैरादिष्टो ऽहं पाठशालापुस्तकालयस्थं देवाक्षरलिखितं पुस्तकद्वयं वङ्गाक्षरलिखितं च शुद्धतममेकं पुस्तकमिति चीणि पुस्तकानि समालम्ब्य प्रवृत्तः पर्यालोच्य बहुत्र क्लिष्टतां विषमस्थलानि संक्षिप्रया टिप्पण्या विशदयन् निवेशयँश्चाधः पाठभेदान् समापयं प्रस्तुतं कार्यम् । भृशमन्वगृह्ये च निखिलं सटिप्पणीकममुं मुद्रिताद्यपचं निाय महान्तं श्रममङ्गीकृतवद्धिः पाठशालायां प्रधानपण्डितः श्रीकेलासचन्द्रशिरोमणिभट्टाचार्यमहाशयैः । अथापीदृशे दुर्घटे कार्ये मादृशाल्पज्ञजनसुलभेन मतिदोषेण जनितानि स्खलितानि सुविमृश्य प्रबोधयन्तु विचक्षणवरा येन कृतज्ञताप्रकाशनपुरःसरं यतेय द्वितीयसंस्करणे निर्दोषतासंपादनाय । क्षन्तारश्च गुणेकपक्षपातिनो दूषणवाचंयमाः सुधिय: सीसकाक्षरयोजकदोषेण मदीयदृष्टिदोषण चापनता अशुद्धीरिति निश्चिन्वन् विरमामि निरर्थकाद्विस्तरादिति । शुभम् । फा. व. २ रवा महामहोपाध्यायो मानवलल्यपाख्या सं. १६४८ १४ । २ । ३२ गङ्गाधरशास्त्री। NGOPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41