Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri
View full book text
________________
तत्त्वबिन्दुः। नां परस्परमसहभुवामसंबद्धानामवयव्यारम्भासम्भवात् । नो खल्वेते क्रमभाविनो ऽवविनं वा तदसमवायिकारणं वा व्यतिषङ्गं * बिति । अबिभ्राणाश्च कथमवयवा यतिषता वा । एकद्रव्यस्य च कार्यद्रव्यस्यानुपपत्तेविनाशकारणद्वयाभावेन तर्कानत्यत्वप्रसङ्गात् ।। असहभावित्वादेवानुभयमानतया ऽप्यवयवभावः परास्ता वेदितव्यः । आशुतरविनाशित्वेनानुभवानां तत्कर्मक्या ऽपि तथात्वेन ' सहभावाभावात् ।
स्यादेतदनवयवमेव वाक्यं वाक्यार्थस्य च वाचकम् । न च वी एवानभयन्ते न तु ततिरिच्यमानशरीरमपि वस्त्विति वाच्यम् । पद. मिति वाक्यमिति चानुसंहारबुद्धावभिन्नस्य वस्तुन उपारोहात् । नः खल्वियं बुद्धिरभित्रवस्तुनिर्भासा परस्परस्यतिरिच्यमानात्मनो वर्णानेव गोचरयितुमर्हति । एकत्वनानात्वयोरेकत्रासमवायात् । न च वात्मनस्तत्समवायिनो वाक्यस्य कुतस्तदुपरागवती प्रख्योत वाच्यम् । तदतिरिच्यमानमूर्तीनां परमार्थप्ततां वर्णानामभावात । तदेव || हि सर्वजनीनमानसप्रत्यक्षप्रवेदनीयप्रयत्नभेदभिचनानानिप्रत्येकव्यजनीयं तत्त्वंग ध्वनयस्तु तुल्यस्थानकरणलब्धजन्मतया परस्परविसदृशतत्तत्पदवाक्यव्य स्थानेष्वभिहतो वायुः शब्दत्वं प्रतिपाते । तस्य कारणसामर्थ्याद्वेगप्रवयर्मिणः । सैनिपाताद्विभज्यन्ते सारवत्योऽपि मूर्तय इति ।
* व्यतिषको समवायिकारणीभूतः संयोगः।
+ अवयवयानारब्धस्य परमाणुगगनादे व्यस्य कार्यताया अनङ्गीकारात् । द्रव्यनाशस्यासमवायिकारणनाशजन्यत्वनियमाद् द्रव्योत्पत्तावसमवायिकारणसंयोगस्यापेक्षितत्वेन चाट्यहेतुना ऽलीकत्वरूपकतकत्वस्य द्वितीयहेतुना नित्यत्वस्य चेति विरुद्धयोई. योरापत्तेरित्यर्थः ।
+ अनुभवकर्मत्वे ऽपि आशुतरविनाशित्वेनैककालिकत्वाभावोसमवायिकारसंयोगाश्रयत्वानुपपत्तेः।।
8 साहित्यावगाहिज्ञाने। || वाक्यमेव ।
पा मानसज्ञानविषयप्रयत्नभेदेन जनितर्भिन्नैनीनानिभिः प्रत्येकमभिव्ययं स्फोटरूप परमार्थसदित्यर्थः। तथा च वाक्यपदीये काण्डे १ श्लो. ७८ शब्दस्योर्ध्वमभिव्य. तेर्व्यक्तिभेदे तु वैकताः । ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिटयते । श्लो. ८६ प्रत्येक व्यजका भिन्ना वा वाक्यपदेषु ये। तेषामत्यन्तभेदे ऽपि संकीर्णा इक शक्तयः इति ।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41