Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri

View full book text
Previous | Next

Page 16
________________ तत्त्वबिन्दुः। कारणानियमे कार्यनियमो भवितुमर्हति तस्याकस्मिकत्वप्रसङ्गात् । गकाराझाकारविवर्तभेदं शब्दत्वमभिधेयभेदाभिधायकं तत्रातिप्रसङ्ग इति चेद् न । प्राप्ताप्राप्तविवेकेन गादीनामेवाभिधेयधीहेतुत्वात् । अन्यथा सत्त्वगुणत्वादीनामपि तत्प्रसङ्गात् । अत्यमिदम् अखिलमेव कार्यसामान्याजातं सत्त्वसामानिर्माणं प्रसज्येत । अपि च शब्दत चरमविज्ञानव पूर्वष्वपि विज्ञानेषु प्रयतइति नास्ति तिरोहितमिव किं चिदिति तेभ्यो ऽपि अर्थप्रत्ययप्रसङ्गः । एतेन वर्णत्वमपि परास्तमभिधेयधीहेतुभावेन वेदितव्यम् । तदिह कृतं कृतधियामप्रामाणिकेन शब्दत्वसामान्यनिराकरणप्रयासेन । न च शब्दत्वमेकं वस्तुसत्तद्वेदमकारादिनानात्वभाविकत्वविरोधि येन तदाविकत्वाय शब्दत्वमपाक्रियते । शाबलेयादिभेदव्यवस्थापनाय गोत्वादिनोपि सामान्यस्यापाकरणप्रसङ्गात् । शाबलेयादिभेदेषु गौारित्येकाकारावभासादशक्यापहवं तति चेद् न । इहापि समानत्वात् । न खलवचि , व्यञ्जनेषु च शब्दः शब्द इत्येकानीसः प्रकाश नास्ति लौकिकपरीक्षकाणाम् । न चैष पात्रग्रहणोपाधिः विना ऽपि शब्दत्वमेकमिति सांप्रतम् । तद्हणानामपि नानात्वेनैऋप्रत्ययाधानासामर्थ्यात्। श्रोत्रयाह्मत्वोपाधेश्चा || त्यन्तपरोक्षतया तद्गृहीतिविरहे शब्दः शब्द इत्येकनिभासप्रकाशानुपपत्तेः । अगृहीतस्योपाधेरुपहितप्रत्ययाधानासाम र्थ्यात् । न च गकादिषु अनुस्यतमश्वादिपदव्यावृत्तमेकैकवावगाहिनीषु प्रख्यासु तिरोहितमिव प्रथते । कथं न प्रथते यदा विशदपदावगाहिनि गौरित्येकं पदर्भाित चरमे चेतसि पूर्वापलब्धभागप्रतिसंधानमस्ति । न चास्यते भागा इत्यायुष्मतैवोपपादितम् । अतस्तद्विवर्ताः । तथा च तदेव तेन तेनापरमार्थसता गकारायाकारण प्रतिभासतइति प्रमाणमागांगतम्। * भेदशमिति २ पु. पा. । गकारट्याकारैरारोपितैर्भिटयमानः शब्दो यन्त्र तादृशं पदं वाक्यं वेति तस्यार्थः। + सामान्येति ३ पु. नास्ति। गत्वादेर्वस्तुत्वसिद्धये । $ अविति ३ पु. पा.। ॥ श्रोत्रस्य चेति ३ पु. पा. ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41