Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri

View full book text
Previous | Next

Page 31
________________ तत्त्वबिन्दुः । मानतुषस्यापि परित्यागे तेनैव सह स्वकौशलमपि परित्यजेदिति पदाहितानुभवानां वा* पदाहितस्मृतिरूपाणां वा ऽयमीदृशः सामर्थ्यातिशयो यतो ऽन्वधिय उदय इत्यकामेनाप्यभ्यु पेयम् । तथा च तिस्रः शक्तयः कल्प्येरन्द्वे वा पदानां हि तावदर्थरूपानुभवजननशक्तिः अर्थरूपाणामन्योन्यान्वयनत्यायनशक्तिः तदाधानक्तिश्वापरा पदानामेवेति । स्मारकत्वपक्षे तक्तं शक्तिद्वयम् । अन्विताभिधाने तु पदानामेकैव शक्तिः तत्कल्पनालाघवादेतदेव न्यामिति । अत्रोच्यते । सत्यम् । कल्पनालाघवं यत्र तं पतं रोचयामहे । तदेव कतारत्रेति निपुणं संप्रधार्यताम् ॥ एकैव किल शक्तिन्विताभिधानवादिभिरन्वितस्वार्थगोचरा ऽभिप्रेयते पदानां न तु विशेषे तदभिधीयते । सेयं न तावदन्वयमात्रविषया । तन्मात्रविषयत्वे तस्याविशेषात्सर्वशब्दानां पर्यायताप्रसङ्गः । नापि व्यतिपक्ताभिधायि पदं न तिषङ्गस्य वाचकं जाभिधायमिव व्यक्तः व्यतिपक्ततो ऽवगतेतिषस्य व्यतिषक्तानां च स्वरूपता भेदान्चैकार्थ्यं पदानामिति सांग्रतम् । व्यतिषक्त इति स्वरूपमात्रं वोपलोत व्यतिषङ्गवद्वोच्येत । तत्र रूपाभिधानजन्मा ख्यातिः|| जा. त्यभिधानजन्मेव व्यक्तिं न व्यतिषङ्गमपि गोचरयितुमर्हति । न हि यथाऽऽकारिणमन्तरेणाकारो ऽशक्यनिरूपण इति शब्दसामर्थ्यगोचरत्वमनापत्रो ऽप्याकार्याकाराभिधायिशब्दनिविज्ञानविषयभावं नातिपतति। तथा ऽर्थस्वरूपमन्वयमन्तरेण दुरधिगमं येन स्वगोचरशब्दसामर्थ्यजन्मनि _* बौद्धपदार्थानामेव शाब्दधीविषयतापक्षे । + पदाभिहितानुभवानामिति यददीदृश इति च २ पु. पाः । * अन्विते न तु विशिष्टइति ३ पु. पा.।। स्ववाच्य प्रतियोगिताऽनुयोगिताकत्वविशिष्ट तत्त्वेन तात्पर्यविषये वा न तु सम्बन्धत्वव्याप्यतत्तद्रूपावच्छिन्ने नानार्थत्व प्रसङ्गात् । || स्वरूपमात्रनिरूपितशक्तिज्ञानमित्यर्थः। शुक्लादिशब्दगतशयविषयो ऽप्याकारी गणाश्रयो गुणमात्रवाचकपदजन्य बोधविषयतां न मुञ्चतीत्यर्थः । आकारीति पृथक् पदम् ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41