Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri
View full book text
________________
-
तत्वबिन्दुः। संप्रतिपत्तेर्युत्पत्रस्य युत्पित्सुस्तद्वेतुप्रत्ययमनुमिमीते तस्य सत्स्वप्यन्येष्वनुपजातस्य पदजातश्रवणसमनन्तरं संभवतस्तद्वैतुभाव*मवधारयति। न चैष प्रत्ययः पदार्थमात्रगोचरः प्रवृत्त्यादिभ्यः कल्प्यताइति विशिष्टार्थगोचरो ऽभ्युपेयते विशिष्टार्थपरता ऽवसिता वृद्धव्यवहारे पदानाम् । न चेयमविशिष्टार्थस्मरणमन्तरेणेविशिष्टार्थस्मारकत्वं तदुत्पत्त्यैव प्रत्युप्तम् । न चैतदेषां विशिष्टार्थतामुपहन्तुमर्हति । न जातु भावाः स्वनिमित्तमुपप्रन्ति मोपधानिषत स्वमपीति । न चैतावता विशिष्टाभिधानविशिष्टविषयेभ्यो ऽपि तत्परेभ्यस्तदुपपद्यते|| । तस्माल्लोकानुसारेण वैदिकस्थापि पदसंदर्भस्य विशिष्टार्थप्रत्ययप्रयुक्तस्याविशिष्टार्थाभिधानमात्रेण लक्षणयात विशिष्टार्थगमकत्वम् । स्वार्थमात्रपरत्वे तु प्रयोजनाभावेन तस्याप्यनुपपतेः** । यथाहुरजभवन्तो वार्तिककारमिया: ।
• तत्कारणकत्वं वाक्यकारणकत्वमिति यावत् । ___ + प्रवन्यादीनां पदार्थमात्रप्रतीत्या ऽनुपपत्तेः प्रवृत्त्यादय एव विशिष्टार्थप्रतीत्यनुमापका इति भावः।
* विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य विशिष्टवैशिष्ट्यावगाहिबुद्धिं प्रति নিমঘনাজমিসনামালিয়ায় হু উনান।
विशिष्टविषयकबोधोत्पत्त्यैव पदानामविशिष्टार्थस्मारकत्वमाक्षिमित्यर्थः ।
॥ असंसष्टस्वार्थमात्रनिरूपिताभिधाख्यतिविशिष्टेभ्यः पदेभ्यो विशिष्टार्थतात्पर्य केभ्यस्तात्पर्येणैव संसष्टार्थप्रतीत्युपपत्तेः संसृष्टनिरूपिता ऽभिधा न स्वीक्रियतइत्यर्थः।
लोके वकभिप्रायरूपतात्पर्यसंभवे ऽप्य पौरुषेयेषु वैदिकवाक्येषु तदसंभवाच्छतया पदार्थमात्रोपस्थितापि लक्षणया संसष्टार्थबोधजनकत्वमित्यर्थः । ___ ** तदन्य प्रतीतीच्छया ऽनुचरितत्वे सति तत्प्रतीतिजननयोग्यत्वरूपेण तात्य. यण युक्तस्य वैदिकपदजातस्य स्वार्थमात्रे प्रदर्शिततात्पर्यस्त्रोकारे प्रयोजनभूतस्य प्रवः ज्यादेःस्वरूपमात्रज्ञानेनासम्भवात् प्राक् प्रदर्शितरीत्या ऽनुमितिकारणीभूतप्रवृत्त्याटाभावेन स्वार्थमात्रबोधस्याप्यनुपपत्तेरिति भावः । एवं च स्वरूपमात्राभिधानेन प्रयोजनशून्येषु वैटिकपदेषु लक्षणायणेन संसष्टबोधाङ्गीकारे ऽपि निर्विशेषात्मतत्वबोधनेन निखिलमायबापपरमप्रयोजनसंपादकेषु महावाक्येषु तत्वमस्यादिषु नान्वयांशे लक्षणेति भावः । ब्रज भूमिका अनुसंधेया।
लोकार्तिके वाक्याधिकरणे प्रलो. ।

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41