Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri
View full book text
________________
तत्वबिन्दुः । यस्वपास्थिषताभिधाया: । न यं साक्षादधियमाधते येन न तत्साधिका स्यात अपि तु संस्कारोवोधनक्रमेण । तथा च नार्थविषयविज्ञानं स्वपदगोचरसंस्कारोवाधनाक्रमेण पदस्मरणर्मापा विदधदभिधाशब्दगोचरः अपि तु शब्दविषय विज्ञानं तस्य च तद्वावनियमाता । लौकिकपरी. क्षकाणां प्रयोगसंप्रतिपत्तेः । प्रणिधानादिष्वपाठाच्छब्दस्य न स्मारकत्वमितिचेन्न । तत्संबन्धात् । अथापित स्याारणिता हि स्मृतिहेतवः॥ । प्रणिधाननिबन्धनाभ्यासलिङ्गलक्षणसादृश्यपरियहाश्रयाश्रितसम्बन्धानन्तयवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थिवधियारागधर्माधर्माः प्रामाणिकैर्न चैतेषु किं चित्पदं तत्रार्थस्य स्मारकर्माित चेत्तवार्थसंबन्धेन तदुपपत्तेः । संबन्यो हि स्मृतिहेतुषु पठितः । यतो ऽन्ते. वासिनो गुस्मृत्विजो याज्यं स्मरन्तिा । (स चास्ति शब्दार्थयारोत्तिको) वाच्यवाचकभाव इति तदनुभवाहितभावनासहितं शब्दविज्ञानमन्वितार्थप्रत्यायनप्रयुक्तं स्वार्थ स्मायिष्यति । वा व्यवाचकत्वं च प्रत्याय्यप्रत्यायकत्वं तच्च विचार्यमाणं स्मार्यस्मारकत्वमेव । ननु संबन्धान्तरेणाध्यापकाध्यापनीयभावादिना ऽन्तेवासी स्मरति गुरुं न स्मारकत्वेनैव** तथैवेहापि संबन्धान्तरमनुसर्तव्यं न च तदस्ति तत्कथमस्य स्मारकत्वम् । अन्विताभिधाने त्वभिधेयसाहचर्यमेवास्यास्ति संबन्धान्तमिति युज्यते
Medindane
* शब्दगताभिधाया अर्थबोधानुकूलसामर्थ्यरूपायाः कुक्षी प्रविष्टस्वार्थस्यातीन्द्रियत्वेन तद्विशेषितसामीस्याप्यतीन्द्रियत्वमाश्रीयतइत्यर्थः ।
+ पथस्मरणमपीति २ पु. पाः ।
+ शब्दविषयकज्ञानेन नियमतो ऽर्थप्रत्ययस्येवार्थज्ञानेन पदस्मरणनियमाभावादर्थगतस्वाचित्कपदोपस्थापकल्याणारस्य नाभिधात्वं नियमेनोपस्थापकव्यापारस्येवा. भिधात्वादिति भावः।
शब्दस्य तत्स्मारकत्वमिति चेच तत्संघादिति २ पु. पा. । थापीत्यंत्र तापीति च।
|| गोतमसूत्रे अ. ३ श्रा. ई मुं. ४४ । का स्मारयिष्यन्तीति ३ यु. पा. ( ) एतदभ्यन्तरस्य॑श्च पाठः ३ पु. नास्ति । ** स्मार्यस्मारकत्वेनैवेति ३ पुपा

Page Navigation
1 ... 38 39 40 41