Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri
View full book text
________________
१४
तत्त्वबिन्दुः। सृष्टानपर्यायमपि समाकलयन्ती अक्रमविपरीतक्रमानुभूतेभ्यो भिनत्ति । दृश्यते हि नदीदीनेतिस्मृतिधियोरभेदे ऽपि वर्णरूपाणां विशदतरः पदभेदः । न चेदमनवयवपददर्शनमिति निवेदितम् । तदनुभवकर्मताक्रमः परमशिष्यते * सो ऽपि न्यनातिरेकादिवदेकपदभेदावधारणोपायः । यथा ऽऽहुरत्रभवन्तो वार्त्तिककाराः ।
पदावधारणापायान्बहूनिच्छन्ति सूरयः। क्रमन्य नातिरिक्तत्वरवर्ण : श्रुतिस्मृतीरिति ॥
न च निरन्तरमतिसदृशस्वरबहुवक्तप्रयुक्तेष्वानुपळवत्सु समानस्मृतिबुद्धिसमारोहिष्वर्थप्रत्ययादर्शनाढयभिचार इति सांप्रतम् । एकवक्तृप्रयुक्तत्वेन $ विशेषणात् । यथा ऽऽहुः॥।
यावन्तो यादृशा ये च यदर्थप्रतिपादकाः ।
वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधका इति ॥ पन चैतत्कलकलश्रुतावशक्यज्ञानं किमिव हि दुष्करमभ्यासस्य यथा ऽऽहुाझा अपि ।
परेषामनुपाख्येयमभ्यासादेव जायते ।
मणिरूपादिषु ज्ञानं द्विदामानुमानिमिति ॥
न च संबन्धाख्यानसमयेबकेकताया अनाश्रया दनङ्गत्वं हेत्वसिद्धः। स्फुटतरतया तदनाख्यानं न खलु नैरन्यादयो ऽप्याख्यायन्ते तदावस्तु नैरन्तयादिष्विव ववेकत्वे ऽपि समानः । न च ज्ञापकहेर्विदितसमस्तज्ञापकाङ्गो ज्ञापयतीत्यप्यकान्तिकम् । भर्वात हि मनो ऽनुमा
• परिशिष्यतइति ३ पुः पाः ।। + श्लोकवार्तिके वाक्याधिकरणे अ. १ पा. १ श्लो १८० । + स्वरवाक्येति ३ पु. पा. । मुद्रिते श्लोकवार्तिकपुस्तके ऽप्येवमेव ।
एकवर्गप्रयुक्तत्वेनेति ३ पु. पाः । ॥ श्लोकवार्तिके संबन्धाक्षेपवार्तिके अ. १ पा. १ सू. ५ श्लो• ६६ ।
पा तथा च तेषां गुणभूतानामर्थप्रत्यायनं प्रति साहित्यमेकवक्रादिक्रमश्चापि विवक्षित इतीत्यधिकम् ३ पुः ।
___ ** वाक्यपदीये कागडे १ श्लो ३५ । मुद्रितपुस्तके परेषामसमाख्येयमिति मणिरूप्यादिविज्ञानमिति च पाठः।
न्यूनाश्रयादिति ३ पु. पाः ।।

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41