Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri
View full book text
________________
तबिन्दुः। स्वार्थो ऽभिधीयेत प्रातिपदिकार्थमात्रे प्रथमोत्पतेः । तदनान्विताभिधा. नपर्यवसानाय प्रतिपत्ता पदार्थान्तरं स्मारितान्वययोग्यं जिज्ञासते । क चिच्चाभिहितार्थापर्यवसानाद् यथा विश्वजिता यजेतेति । इह हि कार्यस्य | विषयकरणान्वितस्याभिधानं पर्यवसितं न पर्यवस्ययभिहितं कार्य नियोज्यभेदमन्तरेण । न खलु कार्यमनुष्ठानं विना व्यतिष्ठते । न चाककं तत् । न चानधिकृतः कती । न चानियोज्यो ऽधिकृत इत्यानुपा सिद्धं तेनात्रापि तत्पर्यवसानायास्ति तदन्वययोग्य नियोज्ये जिज्ञासा । न चानन्वितस्वार्थस्मरणमाजावसितव्यापारेषु पदेषु तदर्था एवाकाङ्क्षादिसहकारिणः करिष्यन्ति वाक्याधिर्यामति कृतमत्र पदानां सामर्थ्यनेति सांप्रतम् । पदाभिहितानां | तेषां मानान्तरगोचराणां वाक्यार्थधीहेतुभावादर्शनात् ।। खेतमध्यक्षं पश्यतो हेपारवं च शृण्वतः खुनिज्येषशब्दं च श्वेतो ऽखो धावतीत्यन्वधियः पदश्रवणमन्तरेणोत्यादी दृष्ट इति चेद नानुमानादापत्तेवा तदवगमात् । अनवगमावा ** । एवं वादी हि तावत्प्रष्टव्यो । व्याचष्टां किं स्विच्छेतसमानाधिकरणी येन हेषावनिखुरनिष्पेषशब्दावसितो तस्य ज्ञानं निरूप्यते आहो स्विट्येन सितिमा च पनिमेषशब्दो हेषावनिश्च स्वरूपमात्रेणावसितः । तत्र पर्वस्मिन् कल्पे लिङ्गसामर्थ्यजमेतत्र पदार्थसामर्थ्यजम् । उत्तरस्मिन्नपि द्रव्यान्तराभावनिश्चये सत्यापत्तिस्तदभावे च नावसाय एव । अपि च
* प्रत्ययोत्यत्तेरिति ३ पु. पा. । + कार्यस्येति ३ पु. नास्ति।
+ क्रियायाः सकनुकत्वनियमादिष्टसाधनताज्ञानं विना कर्तृत्वानुपपत्तेरनुष्ठानमन्तरेण फलासंभवात्स्वर्गकामः कर्तृत्वेनान्वेतीति भावः।
$ विश्वजिता यजेतेति वाक्ये ऽश्रुतमपि स्वर्गकाममन्वितमालोच्य सर्वत्र तथैवास्त्वित्याक्षिपति।
|| यदनभिहितानामिति ३ पु. पा.।
१ तथा च तत्र पदाध्याहार इति भावः । अन्यत्रापि क्व चित्मविश पिण्डीमित्याढावध्याहारस्थले इप्टापत्तिः।
** व्याप्तिज्ञानाट्यभावे इति शेषः । तत्सत्त्वे ऽपि तस्याः शाब्दत्वाभावाच्चे. त्यपि वक्ष्यति।
1 पृष्ट इति ३ पु. पा. ।

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41