Book Title: Tattvabindu
Author(s): Gangadhar Shastri
Publisher: Gangadhar Shastri
View full book text
________________
तत्वबिन्दुः। नजनितभावनासचिवचेतोलब्धजन्मनि चरमे चेतसि चकास्ति स्वतत्त्वम् । न च वर्णावभासा मिथ्याप्रत्ययास्तत्संस्कारा वा कथं व्यक्ततया परिच्छित्तिहेतव दति सांप्रतम् । आराद्वनस्पती हरितप्रवाहस्य * व्यक्ततरं वनस्पतितत्त्वप्रतीतिहेतुत्वदर्शनात् । वर्णाच्च समारोपितदीर्घत्वादिधमभाजः पारमार्थिकार्थधीभेदोपलम्भात् । तथा हि लौकिका नग इति गिरिमपदिन्ति नाग इति हस्तिनम् । अजिनमिति चर्म अजीनमिति ज्यानिविहीनम् । शुन इति कर्मभूतान्त्सारमेयान शून इति तु वृद्धिमापत्रम् । न चैते भ्रान्तयः व्यवहाराविसंवादात् ।।
यस्तु स्वसिद्धान्ताभ्यासाहितव्यामोहापस्मारः। सर्वजनीनमपि पदमिति वाक्यमिति चैकविषयमनुभवमपजानीते स इत्थं शियितव्यः वत्स वेत्सि तावच्छब्दादर्थधीरुदयत इति सेयं वर्णातिरिक्तैकपदवाक्यानुभवमन्तरेण नोदेतुमर्हति नो खल्विमां विधातुमुत्सहन्ते वाः विकल्यासहत्वात् । ते हीमा प्रत्येकं वा विदधीरन नागदन्ताइव शिक्यावलम्बनं मिलिता वा यावाणइव पिठरधारणम् । न तावत्प्रत्येकमनुपलम्भविरोधात् । वान्तरोच्चारणानर्थक्यप्रसङ्गाच्च । नापि मिलिताः तथाभावाभावात् । तथा हि । वास्तवो वा समूह एतेषामाश्रीयते अनुभवोपाधिको वा । तत्र सर्वेषामेव वर्णानां नित्यतया विभुतया च वास्तवी सङ्गतिरतिप्रङ्गिनी केषां चिदेव पदवाक्यभावं नापादयितुमर्हति । अनुभूयमानानां त्वनुभवानुसारिणी तत्पर्यायेण पर्यायवती न समूहभाग्भवति । न खल्वेकदेशकालानच्छिन्नाः समूहवन्तो भवन्ति भावाः अतिप्रसङ्गात् ।
पर्वपूर्ववर्णानुभवजनितसंस्कारसहितो ऽन्त्यो वर्णः प्रत्यायको ऽर्थस्य तेन तथैव एकानुभवकल्पनेति चेद् न । विचारासहत्वात्। को नु ख
* दूरस्थवृक्षे हरिततृणसम्हज्ञानधाराया इत्यर्थः। + स्वसिद्धान्तामभ्यासाहितव्यामोहोपस्मार इति ३ पुस्तके पाठः। + उदीयत इति ३ पु. पा.।
8 तथा च वाक्यपदीये काण्डे १ श्लो. ८५ नादैराहितबीजायामन्त्येन ध्वनिना सह । श्रावृत्तपरिपाकायां बुद्धी शब्दो ऽवधार्यत इति ।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41