Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 362
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भट्टभास्करभाष्योपेता 355 व द्यौः क्षामा रेरिहवीरुधस्समजन्न् । सद्यो जलानो वि हीमिडो अख्यदा इव । द्यौः । क्षामं । रेरिहत् । वीरुधः । समञ्जनिति सं-अञ्जन्न् । सद्यः । जज्ञानः । वीति । हि। ईम् । इद्धः । अख्यत् । एति । रोदसी इति । यस्मादयमानः जज्ञानो जायमानः । जनी प्रादुर्भावे देवादिकः, 'बहुळं छन्दसि' इति शपः श्लुः । यद्दा-जन जनने जुहोत्यादिकः, व्यत्ययेनात्मनेपदम् । सद्य एव तत्क्षणादेव इद्धः दीप्तः रोदसी द्यावाप्टथिव्यौ व्यख्यत् व्यचेष्टत व्यपश्यत् । छान्दसो लुङ्, 'अस्यतिवक्तिख्यातिभ्योङ्,' 'हिच' इति निघातप्रतिषेधः । स्वयं च भानुना तेजसा अन्तवाप्रथिव्योमध्ये आभाति समन्तात्प्रकाशते । यद्वा-रोदसी व्यख्यत् विचष्टे यथावत्प्रकाशयति । स्वयमपि तयोर्मध्ये भाति । तस्मान्महातेजसानेन किं हि नाम कर्तुं न शक्यते इति भावः । ‘भागधेयेनैवैन५ शमयित्वा परानभि निर्दिशति । इति ब्राह्मणम् । 'अभि वा एष एतानुच्यति येषां पूर्वापरा अन्वश्चः प्रमीयन्ते पुरुषाहुतिर्यस्य प्रियतमानये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत् । इत्यस्यापीयमेव पुरोनुवाक्या । तदैवं योजनीयम्अयमेवंगुणविशिष्टोनिरस्माकं पूर्वापरप्रमादहेतुं पापं क्षाम क्षीणं यथा तथा रेरिहत् आस्वादयन् नाशयन् अनेन हविषा समिद्धः शब्दं करोत्विति । 'भागधेयेनैवैनं शमयति नैषां पुरायुषोपरः प्र मयिते इति ब्राह्मणम् । *क-विचष्टे विपश्यति. सिं. २-२-२. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402