Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 361
________________ Shri Mahavir Jain Aradhana Kendra 354 www. kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailassagarsuri Gyanmandir ' [का. १. प्र. ३. रागा॑त्सु॒र॒भिर्वसा॑नो भ॒द्राय॑कर्दे॒वहू॑तिं नो अ॒द्य । 'अक्र॑न्द॒ग्निस्स्त॒नय॑न्न 5 आयु॑ः । एति॑ । अ॒मा॒त् । सुर॒भिः । वसा॑नः । भ॒द्राम् । अ॒ः । दे॒वहू॑ति॒मति॑ दे॒वहू॑ति॒म् । न॒ः । अ॒द्य । अक्र॑न्द॒त् । अ॒ग्निः । स्त॒नय॑न्न् । 56 ----- “ अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्सङ्ग्रामे संयत्ते '* इत्यस्य पुरोनुवाक्या —— अक्रन्ददिति त्रिष्टुप् ॥ अयमनिरक्रन्दत् क्रन्दतु शब्दं करोतु अस्मच्छत्रुकुलं दहन् । छान्दसो लङ् । स्तनयन द्यौरिव यथा द्यौर्धनपटलसञ्छन्ना स्तनयति । स्तन शब्दे चुरादिरदन्तः । यद्वा — क्रन्दयतु अस्मद्रिपुकुलं गर्जन्तीव द्यौरन्तरिक्षं ; दिवि हि गर्जन्त्यां भयेन जना महारवं कुर्वन्ति । किं कुर्वन्नित्याह-क्षाम क्षीणं, दग्धमस्मच्छत्रुकुलं रेरिहन्नत्यर्थं लिहन् आस्वादयन् सर्वतो दहन इत्यर्थः । क्षयि जयि षाये क्षये ' भूतेपि दृश्यन्ते ' इति भूतेपि कर्मणि मनिन् प्रत्ययः । रिहे - र्यङ्कगन्ताच्छतृप्रत्ययः, 'नाभ्यस्ताच्छतुः ' इति नुमभावः, " 4 अभ्यस्तानामादिः ' इत्याद्युदात्तत्वम् । कपिलकादीनां संज्ञाछन्दसोर्वालो रमापद्यते ' इति रत्वम् । ' अन्येषामपि दृश्यते ' इति क्षामशब्दस्य संहितायां दीर्घत्वम् । पुनश्च विशेष्यते— वीरुधस्समअन् सम्मृक्षन् सन्दहन् उपलक्षणं चैतत् तृणगुल्मलता वनस्पतीनामुवन्नित्यर्थः । किमीदृशी शक्तिरप्यस्य विद्यत इत्याह – विहीमिति । हि यस्मादर्थे वर्तते । ईमित्यवधारणे । ; *सं. २-२-२. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402