Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काण्डानुक्रमणिका.
39
.
3
.
त्रिष्वग्न्याधेयपूर्वेषु अग्नौ च सविधिद्वये। विधौ चैवाग्निहोत्रस्य सप्तस्वग्निमृषि विदुः ॥३॥ अवशिष्टानि यानि स्युः काण्डान्यन्यानि षोडश । विश्वान्देवानृषीस्तेषु विदुर्वेदविदो जनाः ॥४॥ सब्राह्मणो राजसूयः पशुबन्धस्सहेष्टिभिः। उपानुवाक्यं याज्याश्च अश्वमेधस्सब्राह्मणः ॥५॥ सत्रायणं चोपहोमास्सूक्तानि च सहेष्टिभिः। सौत्रामणी सहाच्छिद्रैः हौत्रं मेधश्च षोडश ॥६॥ काण्डनामोपनिषत्सु काठकाग्निषु हव्यवाट् । तदिष्टिकाण्डयोर्विश्वे ब्रह्मानायविधावृषिः ॥ ७ ॥ ऐकाग्निको विधिःकाण्डं वैश्वदेवमिति स्थितिः । आरण्यको विधिः काण्डमरुणास्तत्रदैवतम् ॥८॥ काण्डशेषान्यथाकाण्डं विदध्यात्तु विचक्षणः। यथा सारस्वते पाठे ज्ञानमात्रमिहोच्यते ॥ ९ ॥ अथ काण्डऋषीनेतानुदकाअलिभिश्शुचिः।
42-44
50-51
52
-
*प्रसुग्मन्तोते प्रश्नद्वयम्. अदितेनुमन्यस्वेत्यादयः परिषेचनमन्त्राः. अमये स्वाहे
त्यादयो वैश्वदेवमन्त्रा एकोनचत्वारिंशत,
For Private And Personal Use Only

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402