Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
42-4
25-26
काण्डानुक्रमणिका. उखशाखामिमां प्राह आत्रेयाय यशस्विने । तेन शाखा प्रणीतेयमात्रेयीति च सोच्यते ॥२६॥ यस्याः* पदकदात्रेयो वृत्तिकारस्तु कुण्डिनः। तां विद्वांसो महाभागां। भद्रमभुवते महत् ॥२७॥ त्रिशीर्षाणं नवात्मानमष्टपुच्छं द्विरंसकम् । त्रिंशत्पक्षं समन्विच्छेच्छकुनि ब्रह्मसम्भवम् ॥२८॥ उपनिषदोस्य शिरोविंसौ भुवनपतेर्नव यान्या
त्मा सः। कठविहितानि विदुः पुच्छेष्टौ यदपि च शेषमत__ स्तौ पक्षौ ॥ २९ ॥ मन्त्रात्मा धर्मशृङ्गोसावष्टास्योपनिषत्ककुत् । विध्यङ्ग**ऋषभस्वर्विचतुर्होतृललामवान् ॥३०॥ शाखाद्यादि विपाप्मानं विधिमन्त्रमयं शुभम् । सामान्य मतं पन्थानं दिव आहुर्मनीषिणः॥३१॥ रहस्यमूल ऋपर्णो यजुष्पुष्पप्रवालवान् । यज्ञकर्मफलश्श्रीमान्विप्रभ्रमरसेवितः॥ ३२ ॥
42
45-52
42-44
42-44
भ्यस्यां.
महाशाखां. ब्रह्मसम्मितम 81,8,9,15,28,29,35,37,38. काण्डाः पशङ्गोष्टकाठ **9,11,18,20,22,26,27,29,35,41. काण्डाः शकम.
सामान्त.
For Private And Personal Use Only

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402