Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काण्डानुक्रमणिकाः
अव्यग्रस्तर्पयेन्नित्यमनैः पर्वाष्टमीषु च ॥३०॥ काण्डोपाकरणेष्वेतान्पुरस्तात्सदसस्पतेः । जुहुयात्काण्डसमाप्तौ च श्रुतिरेषा सनातनी॥११॥
इति द्वितीयोध्यायः. होतॄन्प्रवर्यकाण्डं च याश्योपनिषदो विदुः। अरुणाम्नायविधिश्चैव काठके परिकीर्तितौ ॥१॥ 'रुद्रा नारायणश्चैव मेधो यश्चैव पित्रियः। एतदारण्यकं सर्वं नाव्रती श्रोतुमर्हति ॥ १३ ॥ कारीबश्वार्थ पित्र्याच दिवाकीत्येति येषु च । 'रुद्रास्सन्ततिरित्येतावनुवाकौ च सात्रिकौ ॥१४॥ होतृविध्यवसाने चानुवाकचतुष्टयम्" । सूक्तेषु सूक्तं यत्सौर्य मेधो यश्चैष पित्रियः॥१५॥ काठकानि च सर्वाणि सर्वाण्यारण्यकानि च। दिवाकीानि शाखायामेतावन्तीति धारणा॥१६॥ *काण्डानुक्रमव्याख्ययान्तु 'काठके परिकीर्तिताः सावित्रचित्यादयः' इति व्याख्यातम्,
45-52
8,42-44
सिं.४,५.
सं-२,४,७-१०. सं-१,८,५, २,६,१२. ब्रा-१, ३,१०. ६,८-९. बा. २,६,१६. सिं-७,३,१०. **ब्रा-१,२,३-४.
ब्रिा. २,३,८-११. ब्रा. २,८,७मानुवाके 'जगतस्तस्थुषश्च' इत्यन्तम्,
For Private And Personal Use Only

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402