Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 392
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काण्डानुक्रमणिका. 45 उपनिषदो वेदान्तास्तास्त्रय्यस्साहित्यो याज्ञिक्यो वारुण्यश्चेत्येतावत्तित्तिरिः प्रोवाच ॥ .. अथाष्टौ काठकानि सावित्रनाचिकेतचातु:त्रवैश्वसृजारुणाः पञ्च चितयो दिवश्श्येनयोपामाश्वेष्टयस्स्वाध्यायब्राह्मणमष्टममथ श्लोकाः ॥ 4849 62 इति प्रथमोऽध्यायः 2838 35-9-29 शाखादि याजमानं च होतॄन् हौत्रं च दार्शिकम् । तद्विधीन्पितृमेधं च नवाहुः कस्य' तद्विदः ॥१॥ अध्वरप्रभृति त्रीणि तद्विधिर्वाजपेयिके। सवाश्शुक्रियकाण्डे च नवेन्दोरिति धारणा ॥२॥ 10-11 32 25-26 4°आ-,१-१२ वाकाः. आ-६ष्ठः प्रश्नः. "आ-५,१३-१५वाकाः. *ब्रा-३,१०. ब्रा-३,११. "बा-३,१२,५. ब्रा. ३,१२,६-९. 4 आ---१.मः प्रश्नः 5°ब्रा-३,१२,१-२. "ब्रा-३,१२,३-४. 52आ-२यः प्रश्नः. *इतः परमुपरि निहिता अङ्काः प्रथमाध्याये तत्तदङ्काङ्कितकाण्डान सूचयन्ति. प्रिजापतेरित्यर्थः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402