Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काण्डानुक्रमणिका.
45
उपनिषदो वेदान्तास्तास्त्रय्यस्साहित्यो याज्ञिक्यो वारुण्यश्चेत्येतावत्तित्तिरिः प्रोवाच ॥ .. अथाष्टौ काठकानि सावित्रनाचिकेतचातु:त्रवैश्वसृजारुणाः पञ्च चितयो दिवश्श्येनयोपामाश्वेष्टयस्स्वाध्यायब्राह्मणमष्टममथ श्लोकाः ॥
4849
62
इति प्रथमोऽध्यायः
2838
35-9-29
शाखादि याजमानं च होतॄन् हौत्रं च दार्शिकम् । तद्विधीन्पितृमेधं च नवाहुः कस्य' तद्विदः ॥१॥ अध्वरप्रभृति त्रीणि तद्विधिर्वाजपेयिके। सवाश्शुक्रियकाण्डे च नवेन्दोरिति धारणा ॥२॥
10-11
32
25-26
4°आ-,१-१२ वाकाः.
आ-६ष्ठः प्रश्नः. "आ-५,१३-१५वाकाः. *ब्रा-३,१०.
ब्रा-३,११. "बा-३,१२,५.
ब्रा. ३,१२,६-९. 4 आ---१.मः प्रश्नः 5°ब्रा-३,१२,१-२. "ब्रा-३,१२,३-४. 52आ-२यः प्रश्नः.
*इतः परमुपरि निहिता अङ्काः प्रथमाध्याये तत्तदङ्काङ्कितकाण्डान सूचयन्ति. प्रिजापतेरित्यर्थः
For Private And Personal Use Only

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402