Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 367
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 360 तैत्तिरीयसंहिता (का... प्र.३. - ह रयिम् । सरिश्वतानस्तन्यतू रौचनस्था अजरैभिर्नानंदर्यिविरयिम् । "सः । श्वितानः । तन्यतुः । रोचनस्था इति रोचन-स्थाः । अजरेभिः । नानदद्भिरिति भारतेति प्रथमपादान्तः । हे अग्ने यविष्ठ युवतम । यौतिः पृथक्करणे, 'कनिन्युवृषि' इत्यादिना यौतेः कनिन्प्रत्ययः । पृथक्कर्तृतम आदाय दातः । यहा-तरुणतम भारत यज्ञस्य भर्तारः ऋत्विजो भरताः । 'भृमृशि' इत्यादिना बिभर्तेरतच्मत्ययः । एतैरुत्पादित भारत हे वसो वासहेतो । ' शृस्वस्निहि ' इत्यादिना वसेरुप्रत्ययः । श्रेष्ठं प्रशस्यतमं घुमन्तं दीप्तिमन्तं पुरुस्ष्टहं पुरुभिर्बहुभिस्स्टहणीयम् । कर्मणि विप् । यहाबह्वयस्स्प्टहा यस्मिन् । ' परादिश्छन्दसि बहुलम् ' इत्युत्तरपदान्तोदात्तत्वम् । ईदृशं रयिं धनमस्मभ्यमाभर स्पर्धमानेभ्य आच्छिद्यास्मभ्यं देहि । ‘स एवास्माद्रशासि यवयति नैनमभिचरन् स्तृणुते '* इति ब्राह्मणम् ॥ 10तत्रैव याज्या-सरिश्वतान इति त्रिष्टुप् ॥ यः पावकः पावयिता शोधयिता । पुनातेय॑न्तात् ण्वुलि णिलोपे उदात्तनिवृत्तिस्वरेणान्तोदात्तत्वम् । पुरुतमः बहुतमः सर्वात्मकत्वात् । छान्दसं प्रत्ययाद्युदात्तत्वम् । यहा-पुरूणां पूरणः । छान्दसस्तमप्प्रत्ययः । पुरूणि बहूनि पृथूनि विस्तीर्णानि पुरोडाशादीनि हवींषि भवन् भक्षयन् । भर्व हिंसायाम् । अनुयात्यनुक्रमेण गच्छति यनमानगृहान् । स खल्वयमग्निर्हविःप्रियोस्मामिः *सं. २.२-३. किस-पवते. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402