Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
380
तैत्तिरीयसंहिता
[का.1.प्र.३.
ईरते । तव ज्योतीप्यर्चयः॥३१॥ भ्राज॑न्तः । ईरते । तव । ज्योती पि । अर्चयः ॥ ३१ ॥ पुरुनिष्ठः पुर्वणीक भराभि वोभिर्य आयूषि
विप्रश्शुचिश्चतुर्दश च ॥११॥ दे॒वस्य॑ रक्षोहणो विभूस्त्व५ सोमात्य॒न्यानगापृथिव्या इषे त्वा दे वाक्त सं ते समुद्र५ हविष्मतीर्हदे त्वम॑ग्ने रुद्रश्चतुर्दश ॥ १४॥ दे॒वस्य॑ गमध्ये हविष्मतीः पवस एकत्रिशत् ॥३१॥
देवस्यार्चयः॥ हरिः ओम् तत्सत्.
इः' इतीप्रत्ययः । यत एवं महाप्रमावस्त्वं तस्मादस्मदभिमतं शीघ्रं सम्पादयति भावः ॥
इति यजुर्वेदविवरणे तृतिये चतुर्दशोनुवाकः. इति भट्टकौशिकभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये प्रथमे काण्डे
तृतीयः प्रपाठकः.
For Private And Personal Use Only

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402