________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
APPENDIX.
काण्डानुक्रमणिका.
अथ काण्डक्रमः.
2 3
पुरोडाशीयमध्वरग्रहदाक्षिणान्यग्नयाधेयपुनरा
7
धेये अग्नयुपस्थानमैष्टिकं याजमानं तद्विधिर्वाजपे
8
5
' काण्डशेषान्यथा काण्डम् ' इति वचनात् काण्डशेषसंयुक्तानि काण्डानि क्रमेण निर्दिश्यन्ते-
सं— १ मे काण्डे १ मे प्रभे १ मानुवाकमारभ्य १३ शानुवाकपर्यन्तम्. 'सं - १, २, १ - १३. ३,१-१३. तच्छेषः बा - १, ४, ८ मानुवाकः बा - १, १, १ मानुवाकश्च
सं-१, ४, १ मानुवाकमारभ्य ३६ शानुवाकपर्यन्तम् तत्र ३० शानुवाकादूर्ध्व आ३, १६शानुवाकमारभ्य २१शानुवाकपर्यन्तं तच्छेषः. *सं — १,४, ३७शानुवाकमारम्य ३९ शानुवाकपर्यन्तम्.
'ब्रा - १,२, १ मानुवाकः बा - १, १, ७मानुवाकश्च ॥ आधानविधिःबा - १,१,२यानुवाकमारभ्य ६ष्ठानुवाकपर्यन्तम्. बा. १,१, ८ मानुवाकमारभ्य १० मानुवाकपर्यन्तं च ॥
'सं - १,५, ३यानुवाकः । पुनराधेयविधिः सं - १,९,१ - २ वाकौ. ४र्थानुवाकश्च । ब्रा - १, ३, १ मानुवाकश्च ॥
"
सं-- १, १, १ - ६ नुवाकौ १० मानुवाके १ - ६ मन्त्राः अग्न्युपस्थानविधिः सं-१, ५, ७- ८- ९वाकाः.
सं - १, १, १ ० मानुवाकः ७ममन्त्रादिः ६, भे १ - ६ष्ठानुवाकाः ॥ ऐष्टिकयाजमानविधिः सं-१, ६, ७ मानुवाकमारभ्य ११ शानुवाकपर्यन्तम्. सं- १,७,१. ३ - ६ अनुवाकाश्च.
F
पश्य.
For Private And Personal Use Only