Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 388
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir APPENDIX. काण्डानुक्रमणिका. अथ काण्डक्रमः. 2 3 पुरोडाशीयमध्वरग्रहदाक्षिणान्यग्नयाधेयपुनरा 7 धेये अग्नयुपस्थानमैष्टिकं याजमानं तद्विधिर्वाजपे 8 5 ' काण्डशेषान्यथा काण्डम् ' इति वचनात् काण्डशेषसंयुक्तानि काण्डानि क्रमेण निर्दिश्यन्ते- सं— १ मे काण्डे १ मे प्रभे १ मानुवाकमारभ्य १३ शानुवाकपर्यन्तम्. 'सं - १, २, १ - १३. ३,१-१३. तच्छेषः बा - १, ४, ८ मानुवाकः बा - १, १, १ मानुवाकश्च सं-१, ४, १ मानुवाकमारभ्य ३६ शानुवाकपर्यन्तम् तत्र ३० शानुवाकादूर्ध्व आ३, १६शानुवाकमारभ्य २१शानुवाकपर्यन्तं तच्छेषः. *सं — १,४, ३७शानुवाकमारम्य ३९ शानुवाकपर्यन्तम्. 'ब्रा - १,२, १ मानुवाकः बा - १, १, ७मानुवाकश्च ॥ आधानविधिःबा - १,१,२यानुवाकमारभ्य ६ष्ठानुवाकपर्यन्तम्. बा. १,१, ८ मानुवाकमारभ्य १० मानुवाकपर्यन्तं च ॥ 'सं - १,५, ३यानुवाकः । पुनराधेयविधिः सं - १,९,१ - २ वाकौ. ४र्थानुवाकश्च । ब्रा - १, ३, १ मानुवाकश्च ॥ " सं-- १, १, १ - ६ नुवाकौ १० मानुवाके १ - ६ मन्त्राः अग्न्युपस्थानविधिः सं-१, ५, ७- ८- ९वाकाः. सं - १, १, १ ० मानुवाकः ७ममन्त्रादिः ६, भे १ - ६ष्ठानुवाकाः ॥ ऐष्टिकयाजमानविधिः सं-१, ६, ७ मानुवाकमारभ्य ११ शानुवाकपर्यन्तम्. सं- १,७,१. ३ - ६ अनुवाकाश्च. F पश्य. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402