Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काण्डानुक्रमणिका. 12 . .
15
20
16
17.
यस्तद्विधी राजसूयः काम्याः पशवश्चेष्टयो दाइयं ब्राह्मणमुपानुवाक्यमग्निस्तद्विधिः काण्डे पूर्वं द्विचत्वारिंशिकमुत्तरं शिकं तदग्न्युपानुवाक्यमित्याचक्षतेऽध्वरादीनां त्रयाणां विधिर्या
10सं-१,७,७मानुवाकमारभ्य १२शानुवाकपर्यन्तम्. "ब्रां-१,३,२यानुवाकमारभ्य ९मानुवाकपर्यन्तम्. 12सं-१,(मः प्रश्नः अन्तिमानुवाकं वर्जयित्वा. ब्रा-१,५,५मानुवाकश्च॥ 19सं-२,१,१मानुवाकमारभ्य १०मानुवाकपर्यन्तम्. "सं-२,२,१-११. ३,१-१३. ४,१-१३नुवाकाः ॥ 1[सं-२,५प्रश्ने १मानुवाकमारभ्य ६ष्ठानुवाकपर्यन्तम्. तस्मिन्ने
व प्रश्ने ११शेऽनुवाके 'देवा वै सामिधेनीरनूच्य' इत्यादिरनुवाकशेषः । तस्मिन्नेव काण्डे ६प्रश्ने १-६वाकाश्च । ब्रा-१,३,१०
मानुवाकस्तच्छेषः ॥ 16सं–३यः काण्डः. प्रतिप्रश्नमन्तिमानुवाकवर्जम्. "सं-४चतुर्थ काण्डं १-४,७ श्भेष्वन्तिमानुवाकं ६,६-९वाकांश्च वर्जयित्वा. (सं-४,२,७मानुवाकादूर्ध्वं आ-३,१७शोनुवाकः. सं-४,३,११शानुवाकादूर्ध्वं आ–३,१८शोनुवाकः. सं–४,४,९
मानुवाकादूर्ध्व आ-३,१९शोनुवाकश्च.) ब्रा-१,५,७-८नुवाको. 10सं-५,१,१-१०वाकाः. तत्रैव २तीयप्रश्ने १-१०अनुवाकाः. ____३तीयप्रश्ने १-११वाकाः. ४र्थप्रश्ने १-११वाकाः 1°सं-५,५मे प्रश्ने १-१०नुवाकाः. ६ष्ठे प्रश्ने १-१० नुवाकाः. ___प्रश्ने १--१० नुवाकाश्च ॥ 20अध्वरविधिः-सं-६ष्ठं काण्डम्. ७,१मे प्रश्भे१-३योनुवाकाः.
ब्रा-१,५,९-१२नुवाकाः ॥ ग्रहविधिः ब्रा-२,२,१-४वाकाः,
For Private And Personal Use Only

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402