Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
भभास्करभाष्योपैता
379
चिः कविः । शुची रोचत आहेतः।
उदग्ने शुचय॒स्तव शुक्रा भ्रान्ति शुचिः। कविः । शुचिः । रोचते । आहेत इत्याहुतः। उदिति । अग्ने । शुचयः । तव । शुक्राः ।
तम इति गायत्री ॥ अयमग्निस्स्वयमेव तावत् शुचिव्रततमः शुद्धकर्मतमः शुद्धान्नतमो वा । अग्नित्वादेव सर्वमेतत्सम्बन्धि शुद्धमित्यर्थः । किञ्च-यस्मादयं विप्रः मेधावी ब्राह्मणो वा ततोपि शुचिश्शुद्धः ; तदस्य द्वितीयं शुद्धिकारणमित्यर्थः । किञ्च-यतश्चायं कविः क्रान्तदर्शनः वशीकतवाङ्यो वा ततश्च शुचिश्शुद्धः ; तृतीयमिदं शुद्धिकारणम् । अथ चतुर्थमुच्यतेयस्मादयमाहुतः मर्यादया शास्त्रोक्तविधिना हुतस्ततोपि हेतोरिदानी शुचिर्भूत्वा रोचते । 'गतिरनन्तरः ' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
तत्रैव याज्या-उदने इति गायत्री ॥ हे अग्ने तव शुक्रास्तेनोविशेषाः शुचयश्शुद्धाः भ्राजन्तो दीप्यमानाः । व्यत्ययेन परस्मैपदम् । उदीरते उद्गच्छन्ति । ईर गतौ आदादिकः अनुदात्तेत् , 'आत्मनेपदेष्वनतः' इत्यदादेशः । किञ्च-तवैव स्वभूतानि सर्वाणि तानि ज्योतींषि अर्चयः अर्चिषश्च त्वदीया एव । यहा-तवार्चयः अर्चयितारः यागादिभिराराधयितारः ज्योतींषि भवन्ति ज्योतीरूपास्सम्पद्यन्ते । अय॑न्तात् 'अच
For Private And Personal Use Only

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402