Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
378
तैत्तिरीयसंहिता
[का.१. प्र.३.
जिह्वया । आ देवान् वक्षि यक्षि च । स नः पावक दीदिवोग्ने देवा५ इहा वह । उप यज्ञ हविश्व नः।
अग्निश्शुचि व्रततमश्शुचिर्विप्रश्शुदेवान् । वक्षि । याः । च । “सः। नः । पावक । दीदिवः । अग्ने । देवान् । इह । एति । वह । उपेति । यज्ञम् । हविः । च । नः । “अग्निः। शुचिव्रततम इति शुचिव्रत-तमः । शुचिः। विप्रः।
सम्पादयेति भावः । 'पूत एवास्मिन्नन्नाद्यं दधाति '* इति च ब्राह्मणम् ॥
तत्रैव याज्यास नः पावकेति गायत्री ॥ हे अग्ने पावक शोधक दीदिवः दीप्यमानः । ' छन्दसि लुङ्किटः' इति दिवेलिटू 'क्कसुश्च' इति क्वसुरादेशः, ‘वस्वेकाजावसाम्' इति नियमादिडभावः, वलि लोपः, तुजादित्वादभ्यासस्य दीर्घः, 'उगिदचाम् ' इति नुम्, 'मतुवसोः' इति रुत्वम् । स त्वं नः अस्माकमिहास्मिन्कर्मणि देवानावह । आहूय च नः अस्माकमिमं यज्ञं च हविश्च उपावह देवेभ्य उपहर, देवान्प्रापयेत्यर्थः । देवानित्यस्य नकारस्य संहितायां पूर्ववद्रुत्वानुनासिकानुस्वाराः ॥
१. अग्नये शुचये '* इत्यस्य पुरोनुवाक्या-अग्निश्शुचिव्रत
*सं.-२-२-४.
For Private And Personal Use Only

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402