Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
364
तैत्तिरीयसहिता
(का.1.प्र.३.
अग्ने जनामि सुष्टुतिम् । दिवस्प
रि प्रथमं जज्ञे अग्निरस्मद्वितीयं परि वि-चऋषणे । अग्ने । जामि । सुष्टुतिमिति सु-स्तुतिम् । "दिवः । परीति । प्रथमम् । जज्ञे। अग्निः । अस्मत् । द्वितीयम् । परीति । जातवेदा जातवेदः जातप्रज्ञ । यद्वा-~-जातानां भूतानां वेदितः । 'गतिकारकयोरपि ' इत्यसुन् । विचर्षणे विविधदर्शन [विविधचर्षणे] विविधमनुष्य, एतेषामुत्पादकत्वात् । तस्मै ते तादृशाय तुभ्यं प्रतिहटते कामयमानाय वक्ष्यमाणां स्तुतिम् । यहा-प्रतिगन्तुमिच्छते । यद्वा-प्रतिगृह्णते* । हर्य गतौ । सुष्टुतिं शोभनां स्तुति जनामि जनयामि । जनेय॑न्तालट् , 'बहुलं संज्ञाछन्दसोः' इति णिलुक् । जातवेदः इत्यस्यामन्त्रितस्याप्यविद्यमानवत्त्वात् विचर्षण इत्येतदपि न निहन्यते । अग्ने इत्यस्याविद्यमानत्वात् जनामीति तिङन्तं न निहन्यते । 'मन् क्तिन् व्याख्यान ' . इति सुष्टुतिशब्दस्यान्तोदात्तत्वम् । अन्ये खलु दुराराधाः स्तुतिमपि न गृह्णन्ति, त्वं तु स्तुतिं च प्रतिगृह्णासि, ददासि चेप्सितानि । तस्मात् स्तुतिप्रियाय ते स्तुतिं जनयामि । त्वं च तां प्रतिगृह्य यजमानं भूतिं गमयेति भावः । स एवैनं भूतिं गमयति भवत्येव + इति ब्राह्मणम् ॥
"तत्रैव याज्या-दिवस्परीति त्रिष्टुप् ॥ अध्यर्थे परिशब्दः। दिवस्परि झुलोकस्योपरि दिवः अधि अग्निः प्रथमं जज्ञे आदि*ख. ग-स्तुतिम् । यद्वा-प्रातिगच्छते प्रतिगृहते. सं. २-२-३.
For Private And Personal Use Only

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402