Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 378
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भभास्करभाष्योपेता 371 'शिक्षोः । अग्नै रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः। अग्ने सहन्तमा भर द्युम्नस्य प्रासरायः । नृतमस्येति नृ-तमस्य । प्रभूताविति प्र-भूतौ । भूयाम । ते । सुष्टतय इति सु-स्तुतयः। च । वस्वः । “अग्ने । सहन्तम् । एति । भर। षयामेव शोभनां स्तुतिं सदा कुर्वन्तः, वस्वः वसुमन्तो भूयाम भवेम अमोघप्रयत्नास्स्यामेति भावः । भवतेर्विध्यादि लिङ्, 'बहुलं छन्दसि' इति शपो लुक् । 'लुगकारेकाररेफाश्च' इति वसुशब्दात्परस्य मत्वर्थीयस्य लुक् , 'जसादिषु वा वचनं छन्दसि प्राङौ चऋपधायाः' इति गुणाभावः, 'वा छन्दसि' इति पूर्वसवर्णदीर्घाभावः ह्रस्वादपि भविष्यतीति । यद्वा-तव प्रभूतौ प्रभावे वयं भूयाम प्रभावानुगुणमस्मासु कुर्विति भावः । तदेवाह-सुष्टुतयस्त्वामेव स्तुवन्तो वयं वसुमन्तस्स्याम, यथा ते प्रभावो। न हीयत इति ॥ 19 अग्नये साहन्त्याय पुरोडाशमष्टाकपालं निर्वपेत्सीक्षमाणः इत्यस्य पुरोनुवाक्या-अग्ने सहन्तमित्यनुष्टुप् ॥ हे अग्ने सहन्तमभिभवन्तं पराभिभवक्षम पर्याप्तमित्यर्थः । ईदृशं रयिं धनमाभर आहर । 'हृग्रहोर्भश्छन्दसि' इति । द्युम्नस्य यशस्विनः *क.-भविष्यतीति वक्ष्यामः. क.-यथा मे प्रहीयतो. सं. २-२-३. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402