Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 376
________________ Shri Mahavir Jain Aradhana Kendra अनु. १४ . ] www. kobatirth.org भास्करभाष्योपेता Acharya Shri Kailassagarsuri Gyanmandir आन॒ ुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीकै । अ॒ग्निश्शर्ध॑मनव॒द्यं युवा॑न ँ स्वा॒धि - निषि॑त॒मिति॒ नि - सिक्त॒म् । द्यौः । अ॒भीके॑ । अ॒ग्निः । शर्ध॑म् । अ॒न॒व॒द्यम् । युवा॑नम् । स्व॒धिय॒मिति॑ स्व-धिय॑म् । ज॒न॒य॒त् । सू॒दय॑त् । च॒ । 1 I *सं. २-२-३. 369 " अशू व्याप्तौ व्यत्ययेन परस्मैपदम् व्यत्ययेनैव श्रम्प्रत्ययः, वश्वादिना षत्वमाडागमः । आङाभिमुख्ये, अयमाभिमुख्येन प्रापत् । सोनिः द्यौर्दीप्यमानः । दिवेः क्विप् । अभीके आसन्ने काले अचिरादेव वक्ष्यमाणगुणविशिष्टं यजमानं जनयत् जनयतु । जनेर्लेट् । शर्धं बलवन्तं अनवद्यमवद्यरहितम् । 'नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । युवानं तरुणं स्वाधियं स्वकर्मनिर तं, स्वात्मनिष्ठं वा । ईदृशं यजमानं कुर्यात्, सूदयञ्च सूदयतु च । किं ? यजमानस्य पापम् । पूर्ववछट् तिङः परत्वान्न निहन्यते । ईदृशो हि पुरुषस्तेजस्वी भवतीति । स एवास्मि - न्तेजो दधाति तेजस्व्येव भवति' इति ब्राह्मणम् । केचिदाहुः --- यदिति लिङ्गव्यत्ययः, यमनिं शर्धमनवद्यं युवानं स्वाधियं नृपतिं वृष्टमुदकमानट् सोग्निर्दीप्यमानः क्षिप्रमेव यजमानस्य तेजो जनयतु तेजोविरोधि च सूदयतु इति । ' चादिषु च ' इति द्वितीयस्य तिङो निघातप्रतिषेधः, तिङः परत्वात् ॥ " For Private And Personal Use Only

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402