Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 374
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १.४] भट्टभास्करभाष्योपेता 367 रुक्म उर्ध्या व्यद्यौदुर्मर्षमायुश्थि ये रुचानः । अग्निरमृतौ अभवद्वरुक्मः । उर्ला । वीति । अद्दयौत् । दुर्मर्षमिति दुः-मर्षम् । आयुः।थिये। रुचानः। अग्निः। अमृतः। अभवत् । वयोभिरिति वयः-भिः ॥ २८ ॥ प्रत्तानीति दाशतये श्रूयते । तदिदमत्रोच्यते-दृशानः साध्वंशनिरूपकः । 'युधिबुधिदृशः किच्च' इत्यानच्प्रत्ययः । रुक्मः रोचनशीलः दीप्तिमान् उा महत्या । तया दीप्त्येति सामर्थ्याद्गम्यते । अयं व्यद्यौत् विविधं प्राप्तावान् । द्यु अभिगमने, आदादिकः, अतो लङ्, 'उतो वृद्धिलुकि हलि' इति वृद्धिः । किं प्राप्तवान् ? दुर्मर्ष दुर्धर्षं अन्यैरप्रधृष्यमायुर्जीवनमन्नं वा । कीदृशः? श्रिये श्रयणाय सेवायै तादृशस्यायुषो लाभाय रुचान इच्छन् । व्यत्ययेन लसार्वधातुकानुदात्तत्वाभावः । ताच्छीलिको वा चानश् । किञ्च-अतोयमग्निरमृतोभवत् अमरणधर्मा बभूव । वयोभिरनैर्देवदत्तैः प्रजातिभिः । यद्यस्मादेनमग्निं द्यौः धुलोकवासी देवगणः तात्स्थ्याल्लक्षणया द्यौरिति व्यपदिश्यते । अजनयत् एवंगुणकमकरोत् । सुरेताः अमोघबीजः । 'सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम् । तस्मादमृतो भवेति । यहा-अयमग्निः दुर्मर्षमायुर्जीवनमन्नं वा श्रिये श्रयितुं देवेभ्यो लब्धं रुचान इच्छन् । तुमर्थे केप्रत्ययः, 'दृशे विख्ये च' इति चकारस्य अनुक्तसमुच्चयार्थत्वात् । रुक्मः पूर्व मेव द्योतनशीलः अधुनाभीष्टवरलाभेन उर्व्या महत्या दीप्त्या व्यद्यौत् व्यद्युतत् विविधं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402