Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 381
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 374 तैत्तिरीयसंहिता का.१. प्र.३. नाय सोमपष्ठाय वेधसे । स्तोमैविधेमामये । वृद्मा हि सूनो अस्य असा चक्रे अग्निर्जनुषाज्मानम् । वशानायेति वशा-अन्नाय । सोम॑पृष्ठायेति सोमपृष्ठाय । वेधसे । स्तोमैः । विधेम । अग्नये । वया ।हि । सूनो इति । असि । अझसवेत्यासहा । चक्रे । अग्निः । जनु । अज्म । अन्नम् । वाऽकारः, सोमवनति पृष्ठानि यस्येति । वेधसे विधात्रे मेधा. विने । उञ्छादित्वादन्तोदात्तत्वम् । ईदृशायानये तुभ्यं स्तोमैस्स्तोत्रैर्विधेम परिचरेम, एवंगुणकं त्वां परिचरेम इत्यर्थः । विधविधाने तौदादिकः । ‘क्रियाग्रहणं कर्तव्यम्' इति सम्प्रदानत्वाच्चतुर्थी, द्वितीयार्थे वा विभक्तिव्यत्ययेन । एवमस्माभिस्स्तुतस्त्वं यजमानमन्नवन्तं कुरु* । ‘स एवैनमन्नवन्तं करोत्यनवानेव भवति । इति ब्राह्मणम् ॥ तत्रैव याज्या-वद्माहीति त्रिष्टुप् ॥ हे सूनो पुत्र । कस्य ? सहसः यजमानस्य वा । यहा-पुत्रवत्सर्वेषामभिमतकारिन् । सूनुवत्सूनुः उपचारपदं वा । अथवा सोता सूनुः सर्वस्योत्पादकः। सूतेः 'सुवः कित्' इति नुप्रत्ययः । स त्वं वद्मासि, वदत्यनयेति वद्मा वाक् , त्वं वागिन्द्रियम् । तस्यापि कारणं प्राणो *क-कुर्विति शेषः. +सं. २-२-४. क-अथोप. ख. ग-...येति तद्भावात. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402