Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. १४.]
भभास्करभाष्योपेता
373
तमग्ने पृतनासह रयि सहस्व आ भर।त्व हि सत्यो अद्भुतो दाता
वाज॑स्य॒ गोम॑तः । उक्षान्नाय वशावाजेषु । सासहत् । "तम् । अग्ने । पृतनासहमिति पृतना-सहम् । रायिम् । सहस्वः । एति । भर । त्वम् । हि । सत्यः। अद्भुतः । दाता । वाजस्य । गोम॑त इति गो-मतः । उक्षानायेत्युक्ष-अन्नाय।
तत्रैव याज्या-तमने पृतनासहमित्यनुष्टुप् ॥ हे अग्ने सहस्वः महाबल । ' मतुवसोः' इति रुत्वम् । एतनासह सर्वशत्रुसेनाभिभवनसमर्थं तत्र पर्याप्तं रायं धनं आभर आहर । पूर्ववद्वत्वम् । सहेः विप् , कृदुत्तरपदप्रकृतिस्वरत्वम् । यस्मात्वमेव सत्यः अवितथः अद्भुतः आश्चर्यभूतः वाजस्यान्नस्य दाता गोमतः गोसहितस्य वाजस्य* दातेत्यर्थः । तस्मात्तादशमन्नमस्मभ्यं देहि येन वयं शत्रूनभिभविष्याम इति ॥
21 अप्रयेनवते पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेतानवान् स्याम् + इत्यस्य पुरोनुवाक्या-उक्षान्नायेति गायत्री ॥ उक्षा अन्नं यस्य तस्मै । एवं वशानाय । सोमप्टष्ठाय सोमे हविषि स्थितानि पृष्ठानि स्तोत्राणि यस्य स सोमप्टष्टः, पृष्ठस्तोत्रेण सोमे नाराध्यत इत्यर्थः । व्यधिकरणो बहुव्रीहिः । मत्वर्थीयो
*क-साहितस्य गवां च.
सं. २-२-४.
ख-स सोमपृष्टः स्तोत्रहीनो.
*50
For Private And Personal Use Only

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402