Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 368
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाभास्करभाष्योपेता 361 अनु. १४.] ष्ठः । यः पावकः पुरुतमः पुरूणि पृथून्यग्निरेनुयाति भवन् । आर्युष्टे नानदत्-भिः । यविष्ठः । यः। पावकः । पुरुतम इति पुरु-तमः । पुरूणि । पृथूनि । अग्निः । अनुयातीत्यनु-याति । भवन् । "आयुः। ते । हविषाराध्यत इत्यर्थः, तस्मादयमस्मच्छन्विनाशयत्विति भावः । अधुना तस्यैव हवींषि भुञानस्य गुणानाह-श्वितानः दीप्यमानः । श्विता वर्णे अनुदात्तेत् , ताच्छीलिकश्चानश् , लसार्वधातुकानुदात्तत्वाभावात् 'चितः' इत्यन्तोदात्तत्वम् , 'बहुलं छन्दसि' इति शपो लुक् । तन्यतुः तनिता विस्तारयिता सिद्धीनां दीप्तीनां वा । 'ऋतन्यश्चि' इत्यादिना तनोतेर्यतुच्प्रत्ययः । रोचनस्थाः रोचनेषु दीप्तिमत्स्थानेषु स्थितः । 'अनुदात्तेतश्च हलादेः' इति रोचतेर्युच्प्रत्ययः । रोचनेषु तिष्ठतीति वा तिष्ठतेः क्विप् , कदुत्तरपदप्रकृतिस्वरत्वम् । अनरेभिर्जरारहितैः अक्षीणैः । ' नोजरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम्, 'बहुलं छन्दसि' इत्यैसभावः । नानदद्भिरत्यर्थ नदद्भिः स्तुवद्भिः ऋत्विग्भिः यजमानगणैर्वा परिवृतः । यङ्डगन्ताच्छतरि 'अभ्यस्तानामादिः । इत्याद्युदात्तत्वम् । यविष्ठः युवतमः सोयमेवंविधोस्मदीयेन हविषा तृप्तोस्मच्छन्विनाशयत्विति शेषः ॥ 11 अनय आयुष्मते पुरोडाशमष्टाकपालं निर्व पेद्यः कामयेत सर्वमायुरियाम् '* इत्यस्य पुरोनुवाक्या-आयुष्ट इत्यनुष्टुप् ॥ *सं. २-२.३. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402