Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. १ सू. १६]
स्याद्वादरत्नाकरसहितः
दितरो वा । सत्यस्वरूपश्चेत्, तर्हि तेन यत्सत्यं तत्पारमार्थिकमेव । तत्र चोतो दोषः । अथासत्यस्वरूपश्शब्दः, कथं ततस्तस्य सत्यत्वं नाम । नहि स्वयम सत्यमन्यस्य सत्यत्वव्यवस्थापनहेतुरतिप्रसङ्गात् । अथ कूटकार्षापणे सत्यकार्षापणोचितक्रय विक्रयव्यवहारजनकत्वेन सत्यकार्षापणव्यवहारवद सत्येऽप्यनुमाने सत्यव्यवहार इति चेत् । तर्हि सत्यमेव तदनुमानम् । तत्र चोक्तो दोषः । अतो न प्रपञ्चाद्भिन्नमनुमानं कथमप्युपपद्यते । नाप्यभिन्नम् । प्रपञ्चस्वभावतया तस्यापि मिध्यात्वप्रसक्तेर्मिथ्यारूषं तत्कथं मानं स्वसाध्यं साधयेदित्युक्तमेव ।
तस्मादेवं यत्प्रपञ्चानृतत्वे साध्ये साधो प्रत्यपादि प्रमाणम् ॥ तस्मिन् साध्यं साधनं चेति सर्वे प्रत्याख्यातं प्रोक्तयुक्तिप्रबन्धात् ॥२२४॥ १० यान्यपि परैरपराणि प्रपञ्चगोचराण्यनुमानानि ख्याप्यन्ते । विवादगोचरापन्नः प्रपञ्चः सन्न भवति प्रतीयमानत्वाअद्वैतवादिसंमतानुमानान्तरखण्डनम् । द्दृश्यत्वाद्वा यथा चन्द्रद्वैतरूप्यम् । तथा प्रपञ्चो मृषा सत्त्वासत्त्वाभ्यामनिर्वाच्यो वाऽनात्मत्वाज्जडत्वादुत्पत्तिमत्त्वाद्विनाशित्वाद्वा यत्पुनर्मृषा न भवति सत्त्वासत्त्वाभ्यामनिर्वाच्यं न भवति १५ तन्न यथोक्तानात्मत्वादिसाधनाधिकरणं यथात्मतत्त्वमित्यादीनि । तत्र तावत्पक्षस्य प्रत्यक्षबाधितत्वमनुमानबाधितत्वं च सर्वत्राप्यविशिष्टं द्रष्टव्यम् । तथा हि सन् घटः सन्पट इत्याद्युल्लेखवता निर्बाधप्रत्यक्षेण प्रपञ्चस्य सत्त्वं, सत्यत्वं, निर्वाच्यत्वं च प्रतीयते न पुनरसत्त्वं, मृषात्वनिर्वाच्यत्वं चेति व्यक्तं पक्षस्य प्रत्यक्षबाधितत्वम् । तथा विवादास्पदः २० प्रपञ्चः सद्रूपस्तथा सत्यः सत्त्वासत्त्वाभ्यां निर्वाच्यश्चासद्विलक्षणत्वाद्यदेवं तदेवं यथात्मतत्त्वमसद्विलक्षणश्च प्रपञ्चस्तस्माद्यथोक्तसाध्यत्रयसम्पन्न इत्यनुमानबाधितत्वं च । प्रपञ्चासत्त्वप्रतिज्ञायां च प्रतीयमानत्वदृश्यत्वलक्षणं हेतुद्वयं पूर्वोक्तानुमानहेतुवद्विदुषा स्वयमभ्यूह्य दूषणीयम् । शेषाश्चा
१ ' स्वरूपं ' इति प म पुस्तकयोः पाठः ।
૧૪
२०९
"Aho Shrut Gyanam"

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274