Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 239
________________ २२६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ स. १८ १० इत्यक्षपादः। विनश्यवस्थस्य त्वविनश्यता सहावस्थानं न विरुद्धमिति चेत् । ननु तस्यामवस्थायां विज्ञानं विनाशक्रिया केनचिदंशेन समाविशति न वा । न चेत्कथं विनश्यदवस्थेति वर्तमानकालतानिर्देशः स्याद्वितीयक्षणभावित्वाद्विनाशक्रियायाः । अथ कुशूलाद्यवस्थायामेकान्तेनासत्यपि कुम्भे कुम्भोऽयमुत्पद्यत इति वर्त्तमानकालतानिर्देशो दृष्टः । मैवम् । अत एव निर्देशात्तदानीं कथंचित् कुम्भस्योत्पत्तिप्रसिद्धरन्यथा तदघटनात् । एवं च ब्रुवते लौकिकाः अद्याप्यर्द्धनिष्पन्नः कुम्भः किमित्येनं परिपूर्ण न करोषीति केनचिदंशेन तद्यनश्यत् सोऽशोऽस्य द्वितीयज्ञानेन नाज्ञायतेति न कदाचित्परिपूर्णस्यास्य संवित्तिः स्यात् । न चैवं नीलमहं विलोकयामीति सकलस्यास्य संवित्तेः । किञ्च त्वन्मतेऽस्यांशतो विनाश एव न युज्यते । तस्य निरंशत्वेन स्वीकारात् । अथ नानुवर्तते तर्हि कस्योत्तरसमयभाविज्ञानं ग्राहकं स्यात् । ग्राह्यप्राक्तनज्ञानस्य प्रागेव क्षीण त्वात् । किञ्चेन्द्रियजं प्रत्यक्षं सन्निकृष्ट विषये प्रवर्ततेऽतीतक्षणवर्ति१५ नश्च ज्ञानस्य मनोलक्षणेन्द्रियसन्निकर्षों न युज्यते । ततः कथं प्राचीनज्ञाने मानसप्रत्यक्षवार्तापि स्यात्। यद्यप्युक्तमर्थजिज्ञासायां तु ज्ञान इति । एतदप्यघटमानम् । ज्ञानस्य जिज्ञासाप्रभवत्वासम्भवात् । नष्टतुरङ्गमस्य पुंसः सत्यामपि तुरङ्गमदिक्षायां तुरङ्गमदर्शनानुत्पादादसत्यामपि च स्तम्बेरैमदिदृक्षायां स्तम्बरेमदर्शनोत्पादात् । किञ्च ज्ञानस्य ज्ञानान्तरवेद्यतायामर्थज्ञानं नैव भवेत् । प्रकाशस्य प्रकाशापेक्षायामप्रकाशतावत् । न हि स्वपरज्ञाने परमुखप्रेक्षित्वं पारेत्यज्यापरं जडस्य लक्षणम् । यदपि ज्ञानं स्वप्रकाशात्मकमित्याद्यनुमाने स्वप्रकाशात्मकत्वं साध्य विकल्प्य दूषितं किं स्वेनात्मनैव स्वस्य प्रकाशः स्वकीयेन वेत्यादिना । तत्र द्वैतीयिकविकल्पोऽनङ्गीकारेणैव निरस्तः । स्वेनात्मनैव स्वस्य , प्रकाश इत्ययं तु प्रथमपक्षः कक्षीक्रियत एव । तत्र च यदुक्तं १ स्तम्बरमः-हस्ती । २ अनुमानं ' इति म. पुस्तके पाठः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274