________________
चार्षम् । ११ । 'रूसउ वा परो मा वा । विसं वा परियत्तउ । भासियव्वा हिया भासा । सपख्खगुणकारिया।।१२। उवाच च वाचकमुख्यः ॥ न भवति धर्मःश्रोतुः । सर्वस्यैकान्ततो हितश्रवणात् ॥ ब्रुवतोऽनुग्रहबुया। वक्तुस्त्वेकान्ततो भवति ।। । इति वृत्तार्थः
।१३ । अथ यथावन्नयवर्त्मविचारभेव प्रपञ्चयितुं पराभिप्रेततत्वानां प्रामाण्यं निराकुर्वन्नादितस्तावत्काव्यषट्केनौलूक्यमताभिमततत्वानि दूषयितुकामस्तदन्तःपातिनो प्रथमतरं सामान्यविशेषौ दूषयन्नाह ।
खतोऽनुवृत्तिव्यतिवृत्तिभाजो' भावा न भावान्तरनेयरूपाः।
तोपदेशशिवाय बीजो कोइ तात्विक परमार्थ छे नही ; ऋषिओ पण कहे छे के, । ११ । सामो माणस रोष करो अथवा म करो, अथवा (गमे तो) तेने झेर व्यापी जाओ, तो पण शत्रुने पण गुण करनारी एवी हितकारी भाषा बोलवी. । १२ । उमास्वातिनी पण कहे छे के, हितकारी उपदेश सांभळवाथी सर्व सांभळनाराओने कंइ एकांते धर्म थतो नथी, पण कृपाबुद्धिथी उपदेश आपता उपदेशकने तो एकांते धर्म थायज छे. एवी रीते त्रीजा काव्यनो अर्थ जाणवो.
। १३ । हवे सत्यन्यायमार्गना विचारनुज विवेचन करवा माटे अन्यदर्शनीओए मानेलां तत्वोनी सत्यतानुं खंडन करता थका, पेहेलां तो छ काव्योए करीने वैशेषिकमते (कणादनामते) मानेलां तत्वोनुं दूषण देखाडवानी इच्छावाळा थया थका ते तत्वोनी अंदर रहेलां प्रथम सामान्य अने विशेषतुं खंडन करता थका कहे छे.
१ रुषतु वा परो मा वा, विषं वा पर्यटतु । भाषितव्या हिता भाषा, सपक्षगुणकारिता-इतिच्छाया. २ उमाखातिरिति । ३ अन्वयव्यतिरेकयुक्ताः ।