________________
पढमो सुयक्खंधो
सुतं
१ समयज्झ
यणं पढमुद्देसो
णिज्जुत्ति-IX एकतः पाशहस्ता व्याधाः, एगतो वागुरा, तन्मध्ये संप्रलीयन्तो भ्रमन्त इत्यर्थः, यावद् बद्धा मारिता वा स तेषामचुण्णिजुर्य ज्ञानदोषः ॥ ७ ॥ ते पुणसूयगडंग
३४. अध तं पवज्ज वज्झ अह वज्झस्स वा वए।
__ वेधेज पदपासातो तं च मंदे ण पेहती ॥ ८॥
३४. अध तं पवेज वझं० [सिलोगो] । वधेज पदपासातो, पदं पासयतीति पदपाश: कूडः उपको वा। ॥४०॥
पठ्यते च-"मुच्चेञ्ज पदपासादी" आदिग्रहणादू बन्ध-घात-मारणानि । तं च मंदे ण पेहती, स भावमन्दः न प्रेक्षति तम् ॥ ८ ॥ स एवं वराक:
३५. अहिते हितपण्णाणा विसमं तेणुवागते।
से बद्धे पयपासेहिं तत्थं घंतं नियच्छति ॥९॥ १ वज्झं अहे वास्स इति बंधं अहे बंधस्स इति पाठयुगलं वृत्तिकृता दीपिकाकृता च व्याख्यातमस्ति । तथाहि--"अथ' अनन्तरall मसौ मृगस्तत् 'वज्झ' ति वधं यदि वा बन्धनाकारेण व्यवस्थितं वागुरादिकं वा बन्धनं बन्धकत्वाद् बन्धमुच्यते।" इति । बजा अहे बज्झस्स
पु॥ २ मुच्चेज पदपासाओ खं १ खं २ वृ० दी । मुंचेज पयपासाओ पु १ पुस । मुश्चेज पदपासादी चूा. वृपा० ॥ ३तं तु मंदे ण देहते खं २ पु २ । तं तु मंदे ण देहती खं १ पु १ वृ० दी० ॥ ४ अहियप्पाऽहियपण्णाणे सं १ ख २ पु १ पु २ वृ० दी० ॥ ५ विसमतेणुवागते खं १ पु १ वृ० दी । विसमंतेऽणुवायए खं २ पु २ वृपा. दीपा ॥ ६पासादी तत्थ खं १ वृ. दी। पासाई तत्थ खं २ । पासायं तत्थ पु २ । पासाओ तत्थ पु १। पासेणं तत्थ सा०॥ ७ तत्थ घायं नियच्छति खं २ पु२ ० । तत्थ घायं निगच्छति खं १ पु १ दी• चूर्णौ च ॥
॥४०॥
Jain Education
For Private
Personal Use Only