Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
णिज्जुत्तिचुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
सुत्
१४ गंथज्झयणं
॥२८४॥
एवं ससमये ससमयं परसमये परसमयं वा, अतिक्रान्ते अतिक्रान्तकालम् । सङ्ख्यायते येन तत् सङ्ख्यानम् । केवलिन इदं कैवलिकम् । समाधिरुक्तः॥ १५॥
५९४. अस्सि सुठिच्चा तिविधेण तायी, एतेसु या संति-निरोधमाहु।
ते एवमक्खंति तिलोगदंसी, ण भूय एतं ति पमादसंगं ॥ १६ ॥ ५९४. अस्सि सुठिच्चा० वृत्तम् । अस्मिन्निति यद् गुरुकुलवासे वसता श्रुतं गुणितं च, सुङ स्थित्वा सुठिच्चा, दुविधाए सिक्खाए अप्पमादे समिति-गुत्तीसु अ एसकालं यथा साम्प्रतं तथैष्यकालमपि यावदायुः एतेसु त्ति एतेष्वेव समिति-गुण्यप्रमादेषु धर्म-समाधि-मार्गेषु च वर्तमानस्य शान्तिर्भवति, इहान्यत्र च सौख्यमित्यर्थः, सर्वकर्मशान्तिर्वा, शान्तस्य च सतः सर्वकर्मनिरोधो भवति, अनाश्रव इत्यर्थः । अथवा समित्यादिषु अप्रमादस्थानेषु यान-चिट्ठोक्तानि तेसु वर्तमानस्य कमौंघनिरोधो भवति । क एवमाख्याति ?, उच्यते, ते एवमक्खंति, ते इति ते तीर्थकराः, ज्ञान-दर्शन-चारित्राख्यांखीन् लोकान् पश्यन्तीति त्रिलोकदर्शिनः, ऊर्ध्वादि वा त्रिलोकं पश्यति । तस्माद् गुरुकुलवासे वसतः समित-गुप्तस्य प्रमादरहितस्य शान्तिर्भवति कर्मनिरोधश्च । तेन ण भूय एतं ति पमादसंगं, एतदिति यदुक्तं असमितित्वमगुप्तत्वं च । प्रमाद एव सङ्गः, संगो वा रथावक्खोरो मोक्खमग्गस्स । एवं गुरुकुलवासी दवियस्स वित्तं [सूत्रं ५९३] ॥ १६ ॥
॥२८४॥
१ ताती खं १ ख २ पु १। ताई पु २॥ २ भुजमेतं खं १ खं २ पु १ पु २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606