Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 578
________________ ६०४. अलूसंए ण य पच्छण्णभासी, णो सुत्तमत्थं च करेज अण्णं । सत्थारभत्ती अणुवीचि वादं, सोउं च सम्म पडिवादएज्जा ॥२६॥ ६०४. अलूसए ण य पच्छण्णभासी० वृत्तम् । अलूसकः सिद्धान्ता-ऽऽचारयोः प्रकटमेव कथयति, न तु प्रच्छन्न| वचनैस्तमर्थ गोपयति, अपरिणतं वा श्रोतारं प्राप्य न प्रच्छन्नमुद्धाटयति, अपवादमित्यर्थः, मा भूत् "आमे घडे णिहित्तं" ], किश्च-अणुकंपाए दिजति । न सूत्रमन्यत् प्रद्वेषण करोति अन्यथा वा, जधा "रण्णो भत्तं सिणो जत्थ" [ ] । प्रश्नो नाम अर्थः, तमपि नान्यथा कुर्यात् , जधा-"आवंती केआवंती" [आचा० श्रु. १ अ० ५३० । सू० १] एके यावंता तं लोगा विप्परामसंति । सूत्रं सर्वथैवान्यथा न कर्त्तव्यम् , अर्थविकल्पस्तु स्वसिद्धान्ताविरुद्धो अविरुद्धः स्यात् । किमन्यथा क्रियते ?, उच्यते, सत्थारभत्तीए शासतीति शास्ता, शास्तरि भक्तिः सत्थारभक्तिः, स भवति सत्थारभक्तिः । अणुविचिणं तु अणुविचिंतेऊण, वदनं वादः, तदनुविचिन्त्य वदेत् । तच्च श्रुत्वा सम्यग अन्येभ्यः रिणपरिमोक्खी पडिवादएज्जा तदिदं पडिवादयेत् , पडिवादेज्जा सूत्रमर्थ धर्मकथां वा ॥ २६ ॥ - १सते खं २ पु.॥ २णो पच्छ ख १ खं २ पु १ पु२॥ ३ मण्णं च करेज ताई सं १ पु २ वृ. दी। मत्थं च करेन्ज अण्णं वृपा०॥ ४ अणुवीति सं १सं २ पु१॥ ५सुयं च सम्म पडिवातपज्जा खं २ पु १ पु २ । सुयं च सम्म पडिवायचंति खं १॥ ६ पवाएज्जा चूसप्र० ॥ गडं ४९ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606