Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 593
________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं ॥२९६॥ १५जमतीतज्झयणं ६२६. अणुत्तरे य ठाणे से कासवेण पेवेदिते। जं किचा णिव्वुता एगे णिढे पावंति पंडिए ॥२१॥ ६२६. अणुत्तरे य ठाणे से सिलोगो । ठाणं आयतनं चरित्तट्ठाणं । काश्यपसगोत्रेण वर्द्धमानेन । तस्य किं फलम् ? उच्यते-जं किच्चा णिव्वुता एगे, णिव्वुता उवसंता । निष्ठानं निष्ठा तं णिहाणं । पण्डितः पापाड्डीनः पण्डितः, अनेके एकादेशः ॥ २१॥ ६२७. पंडितो वीरियं लद्धं णिग्घायाय पर्वत्तए । धुणे पुवकतं कम्मं णवं चावि ण कुव्वति ॥ २२॥ ६२७. पंडितो वीरियं लढुं० सिलोगो । पंडियं वीरियं संजमवीरियं तपोवीरियं च, तं लब्ध्वा कर्मनिर्घातनाय प्रवर्त्तते । केन ? आयतचारित्रेण । धुणे पुचकतं कम्मं तपसा धुनाति पूर्वकृतं कर्म, संयमेन च न नवं कुरुते ॥ २२ ॥ संयतात्मा तु सन्६२८. ण कुव्वति महावीरे अणुपुवकडं रयं । रयसा सम्मुहीभूता कम्मं हेच्चाण जं मतं ॥ २३ ॥ ।।। २९६॥ १य खं २ पु २॥ २ पवेइते खं २ पु १ पु २॥ ३ णिब्बुडा खं १ ख २ पु १ पु २॥ ४पंडिया खं १ खं २ पु १ पु २॥ ५पवत्तगं खं खं२ पु १ पु २० दी॥ ६°कडं खं १ खं २ पु १पु२॥ ७ सम्मुहम्भूता चूपा॥ Jain Education amonal For Private & Personal Use Only Diww.jainelibrary.org.

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606