Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
पढमो
सुयक्खंधो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुत्तं ॥२९६॥
१५जमतीतज्झयणं
६२६. अणुत्तरे य ठाणे से कासवेण पेवेदिते।
जं किचा णिव्वुता एगे णिढे पावंति पंडिए ॥२१॥ ६२६. अणुत्तरे य ठाणे से सिलोगो । ठाणं आयतनं चरित्तट्ठाणं । काश्यपसगोत्रेण वर्द्धमानेन । तस्य किं फलम् ? उच्यते-जं किच्चा णिव्वुता एगे, णिव्वुता उवसंता । निष्ठानं निष्ठा तं णिहाणं । पण्डितः पापाड्डीनः पण्डितः, अनेके एकादेशः ॥ २१॥
६२७. पंडितो वीरियं लद्धं णिग्घायाय पर्वत्तए ।
धुणे पुवकतं कम्मं णवं चावि ण कुव्वति ॥ २२॥ ६२७. पंडितो वीरियं लढुं० सिलोगो । पंडियं वीरियं संजमवीरियं तपोवीरियं च, तं लब्ध्वा कर्मनिर्घातनाय प्रवर्त्तते । केन ? आयतचारित्रेण । धुणे पुचकतं कम्मं तपसा धुनाति पूर्वकृतं कर्म, संयमेन च न नवं कुरुते ॥ २२ ॥ संयतात्मा तु सन्६२८. ण कुव्वति महावीरे अणुपुवकडं रयं ।
रयसा सम्मुहीभूता कम्मं हेच्चाण जं मतं ॥ २३ ॥
।।। २९६॥
१य खं २ पु २॥ २ पवेइते खं २ पु १ पु २॥ ३ णिब्बुडा खं १ ख २ पु १ पु २॥ ४पंडिया खं १ खं २ पु १ पु २॥ ५पवत्तगं खं खं२ पु १ पु २० दी॥ ६°कडं खं १ खं २ पु १पु२॥ ७ सम्मुहम्भूता चूपा॥
Jain Education
amonal
For Private & Personal Use Only
Diww.jainelibrary.org.

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606