Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 595
________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजुयं सूयगडंगसुत् ६३०. अभविंसु पुरा वीरा सिलोगो । विराजन्त इति वीराः । साम्प्रतं तरन्ति देवा वा भवन्ति । अनागते व्यपदिश्यते-आगमिस्सा वि सुब्बता तरिष्यन्ति देवा वा भविष्यन्ति । के ते ? उच्यते-दुण्णिबोधस्स मग्गस्स, नियतं निश्चितं वा दुःखं निबोध्यते दुर्णिबोधः ज्ञानादिमार्गः। अंतं पादुकरा अमनमन्तः, प्रादुष्कुर्वन्तीति । तरमाणा तीर्णा इति ॥२५॥ ॥ आदानीयं पंचदसमध्ययनं जमतीतं पि बुच्चति ॥ १५॥ १५जमतीतज्झयणं ॥२९७॥ ॥२९७॥ Jain Education Intematon For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606