Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 576
________________ अकर्कशे । किञ्च-न क्रुद्धवद् वाचं क्वचित् स्वसमये परसमये वा तथोत्सर्गा-ऽपवादयोः झानादिषु द्रव्यादिप्रज्ञापनायां वा न कुत्रचिद् भाषां विहन्सेव , कर्कशः परुष-मृषावादादिदोषः । तस्य वाऽबुद्ध्यमानस्य श्रोतुर्न कुत्रचिद् भाषां विहन्सेतअहो! भङ्गा लक्ष्यन्ते, न निन्देदित्यर्थः । निरुद्धं वाऽर्थमाख्यानं वा न दीर्घ कुर्यात् अधिकाथैः, “सो अत्थो वत्तव्यो जो अत्थो अक्खरेहिं आरूढो।" [ ]। किश्चित् सूत्रम्अप्पक्खरं महत्थं एक [चतु] भंगो जो जधा परूवेज्जा । हंदि ! महता चडगरत्तणेण अत्यं कथा हणति ॥१॥ ॥ २३ ॥ किश्च६०२. समालवेजा पडिपुण्णभासी, णिसामियं समियाअट्ठदंसी। आणाए सिद्धं वयणंऽभिमुंजे, 'कंखेज या पावविवेग भिक्खू ॥२४॥ ६०२. समालवेजा. वृत्तम् । सोमणं संगयं वा लवेजा। पडिपुण्णभासी अट्ठ-अक्खरेहिं अहीनं अक्खलितं अमिलितं । निसामियं जधा गुरुसगासे निशान्तं समीक्षितं वा बहुशः तथा सम्यगर्थदर्शी कथयति । समिया नाम सम्यग् यथा गुरुसकाशादुपधारितम् , सम्यग् अर्थं पश्यन्ति समियाअट्ठदंसी, नाहमाचार्य इति कृत्वा । सन्ति वा श्रोतारः यत् किश्चित् कथयितव्यं तेण हि आणाए सिद्धं वयणं, आज्ञा यथा गुरुणोपदिष्टं तथैवोपदेष्टव्यम् , आज्ञासिद्धं नाम यथोपधा १णिसामिया खं १ खं २ पु १ पु २॥ २ सुद्धं खं १ खं २ पु १ . दी॥ ३ भिउंजे खं १ खं २ पु पु२ ।। ४ संघेज या पाव खं १ । अभिसंधए, पावसं २ पु१ पु २ वृ० दी Jain Education inational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606