Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 574
________________ ५९९. हासं पिणो संधए. वृत्तम् । हास्येनापि न पापधर्म सन्धयेत्-ययेदं छिन्दत भिन्दत वा खाद मोद वा, अथवा हास्येनापि न प्रशंसयेत् कुप्रवचनानि । शाक्यं बुवते-अहो! तुभं सुदिढ जं वरचोल्ला वटुंति, सुहं चेव धम्मं तुन्भे | करेह । यद्यपि सोल्लण्ठं तथापि न वक्तव्यम् , मा भूदन्येषां पात्रबुद्धिः स्यात्, गोमडं खजति गोचम्मेसु वधं । ओये त्ति | राग-द्वेषरहितः, न विगंतव्वं सद्भूतम् । फरुसं अभिजाणे त्ति, राग-द्वेषबन्धनाभावात् फरुषः संयमः, कर्मणामनाश्रय इत्यर्थः, तथ्यं संयमम्, अभिमुखं जानाति यथा सो वाग्दोषान्न विराध्यते, यथा वा वार्यते तथा च कथयति, अथवा कथयन् कथां |लब्धिगर्वितो न भवति, नैवार्थपदं किञ्चिल्लब्ध्वा गर्वितो भवति, जधा तुच्छस्स कवेति तणहारगस्स वि तथा राज्ञोऽपि । प्रकथनो नाम न धर्मकथित्वेनान्येन वा आत्मानं कत्थयति श्लाघयतीत्यर्थः, अपरिच्छंतं वा नावकंथेति, चमढयतीत्यर्थः, तथाऽन्येषामपि संयतानामुड्डुरुस्सती । अधवा न तुच्छेनाऽऽत्मानं पदेन प्रकन्थयति यथाऽहमीदृशो अनन्यसदृशो वा । अणाइले त्ति न धर्म देशमानो आतुरो भवति, चोदितो वा आकुलव्याकुलीभवति, अपरियच्छन्ते वा परे सिद्धान्ताविरुद्धानि सेवते इति अविरुद्धसेवी, न च विरुद्ध्यते तेन सह यस्य कथयति ॥ २१ ॥ किश्च ६००. संकेज वा संकितभाव भिक्खू , विभजवायं च वियोकरेजा। भासादुगं सम्मसमुहिते हि, वियागरेजा समयाऽऽसुपपणे ॥ २२॥ १ज याऽसंकितभाव सं १ पु१पु २ वृ० दी. । ज वा संकितभाव सं २॥ २चितागरेजा ख १ ख २ पु१॥ ३भासं दुयं खं २॥ ४ धम्मसमुखं १खं २ पु १ पु २॥ ५समतासुपण्णे खं १सं २ वृ० दी।समताए पपणे पु १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606