Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 577
________________ णिज्जुत्तिचुणिजुयं सूयगडंग पढमो सुयक्खंघो सुत्र १४ गंथज्झयणं ॥२८८॥ रितम् न स्वेच्छाविकल्पितम् , वचनमिति सुत्तमत्थो वा, विविधं जुजेज । कधं ? उस्सग्गे उस्सगं अववाते अववातं, एवं ससमये ससमयं परसमये परसमयं । तदेवं युज्यमानः कंखेज या पावविवेग भिक्ख, कथं मम वाचयतः पापविवेकः स्यात् ? न च पूजा-सत्कार-गौरवादिकारणाद् वाचयति ॥ २४ ॥ किच ६०३. अधाबुइताई सुसिक्खएज्जा, जएजसु णातिवेलं बुएन्जा। से दिट्टिमं दिढि ण लूसएज्जा, से जाणई भासितुं तं समाधि ॥ २५॥ ६०३. अधाबुइताई सुसिक्खएज्जा. वृत्तम् । यथोक्तानि अधाबुइताणि, सुट्ठ सिक्खमाणे सूत्रा-ऽर्थपदानि दुविधाए | सिक्खाए । जएजसु त्ति घडेजसु परक्कमिजसु आसेवणासिक्खाए । अतिप्रसक्तलक्षणनिवृत्तये व्यपदिश्यते-णातिवेलं बुएन्जा, वेला नाम यो यस्य सूत्रस्यार्थस्य धर्मदेशनाया वा कालः, वेला मेरा, तां वेलां नातीत्य ब्रूयादित्यर्थः । एवंगुणजातीयः से दिट्टिमं स इति स यथाकालवादी यथाकालचारी च दृष्टिमानिति सम्यग्दृष्टिः सपक्खे परपक्खे वा कथां कथयन् तत् कथयेत् जेण दरिसणं ण लूसिजइ, कुतीर्थप्रशंसाभिः अपसिद्धान्तदेशनाभिर्वा न श्रोतुरपि दृष्टिं दूषयेत् , तथा तथा तु कथयेत् यथा यथाऽस्य सम्यग्दर्शनं भवति स्थिरं वा भवति । यश्चैवंविधः स जानीते उपदेष्टुं ज्ञानादिसमाधि-धर्म-मार्ग चारित्रं जानीते ॥ २५॥ स एवम्_ १ अहाबुतिताई खं १ । अहाउइयाई पु २ वृ• दी०॥ २ जएजया णातिवेलं वदेजा खं १ ख २ वृ० दी । जयेजय णाइवेलं बतेजा पु । जयजया नाइवेलं वइज्जा पु२॥ ३लूसतेज्जा सं २ पु१॥ २८८॥ Jain Educat i onal For Private & Personal Use Only No.jainelibrary.org

Loading...

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606