Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 579
________________ पढमो ज्जुित्तिणिजुयं यगडंगसुत्तं सुयक्खधो २८९॥ १४ गंथज्झयणं स एवं गुंवाराधनायां वर्तमानः६०५. से सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेजवक्के कुसले [य] पंडिते, से अरिहति भासितुं तं समाधि ॥ २७॥ ति बेमि ॥ ॥चउद्दसमं गंथज्झयणं सम्मत्तं ॥ १४॥ ६०५. से सुद्धसुत्ते उवहाणवं च० वृत्तम् । स इति स ग्रन्थवान , सुद्धं परिचितं अविच्चामेलितं च, उपधानवानिति तपोपधानवान् । धम्मं च जे विंदति तत्थ तत्थ, आज्ञामाह्या आगमेनैव प्रज्ञापयितव्याः, दार्टान्तिकोऽपि हेतूदाहरणोपसंहारैः । अथवा तत्र तत्र इति स्वसमये परसमये वा, तथा ज्ञानादिषु द्रव्यादिषु वा, उत्सर्ग-ऽपवादयोर्वा यत्र यत्र तत् तथा द्योतयितव्यम् । आदेजवक्के आदेयवाक्य इति ग्राह्यवाक्यः । प्रत्यक्षः परोक्षज्ञानी वा खेदण्णे कुसले पंडिते, स एव अर्हति भाषितुं समाधिम् , समाधिरुक्ता धर्मो मार्गश्चेति ॥ २७ ॥ ॥ ग्रन्थाध्ययनं चतुर्दशमं समाप्तम् ॥ १४ ॥ ॥ २८९॥ १ कुसले वियत्ते, से खं १ ख २ पु १ पु २ वृ० दी० ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606