Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 575
________________ ARVIE णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो १४ गंथ ज्झयणं ॥२८७॥ ६००. संकेज वा किं पुण (वा संकित )भाव मिक्खू० वृत्तम् । यच्छङ्कितमस्य ज्ञानादिषु सन्न कथयति, अपृष्टः पृष्टो वा शङ्केत शङ्कितभावः-एवं तावद् ज्ञायते, अतः परं जिना जानन्ति । भावो नाम शानम् , शङ्कितज्ञानमित्यर्थः, न च तद् भाषते कथयति वा येनान्यस्य शङ्का भवति । विभज्यवादो नाम भजनीयवादः । तत्र शङ्किते भजनीयवाद एव वक्तव्यः-अहं तावदेवं मन्ये, अतः परमन्यत्रापि पुच्छेज्जसि । अथवा विभज्यवादो नाम अनेकान्तवादः, स यत्र यत्र यथा युज्यते तथा तथा वक्तव्यः, तद्यथा-नित्या-ऽनित्यत्वमस्तित्वं वा प्रतीत्यादि । किं कथयति ? केन वा कथयति ?सत्या असत्यामृषा च भासादुर्ग सम्मसमुट्ठिते हि पढम-चरिमाओ दुवे भासाओ सम्म समुहिते, ण मिच्छोवट्टिते, जधा उदाइमारगो, चोदकबुद्ध्या वा वैतण्डिकाः, वाकरेजा समये त्ति सम्यग, आशुप्रज्ञः उक्तः ॥ २२ ॥ किश्च ६०१. अणुगच्छमाणे वितधंऽभिजाणे, तहा तहा साह अककसेणं । ण कत्थई भास विहिंसइज्जा, णिरुद्धगं वा वि ण दीइज्जा ॥२३॥ ६०१. अणुगच्छमाणे वितभिजाणे० वृत्तम् । तस्यैवं कथयतः कश्चिद् ग्रहण-धारणासम्पन्नः यथोक्तमेवाविवथं गृहाति, कश्चित्तु मन्दमेधावी वितथंहिजाणति, तकं मन्दमेधसं तथा तथा तेन प्रकारेण हेतु-दृष्टान्तोपसंहारैः यथा यथा प्रतिबुध्यते तथा तथा साधु सुष्ठ प्रतिबोधयेत् । न चैनं कर्कशाभिर्गिराभिरभिहन्यात्-धिर मूर्ख ! किं किं तवार्थेन स्थूरबुद्धेः ?, एवं वाचाए ककसं, कायेनापि न क्रुद्धमुखः हस्त-वक्रौष्ठविकारैर्वा, मनस्तु नेत्र-वक्रविकारेण अनादरेण गृह्यते, सर्वथा १ कच्छई खं २॥ २दीहतिजा ख १। दीहएजा सं २ पु १॥ ॥ २८७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606