Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 571
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्तं १४ गंथज्झयणं ॥२८५॥ ५९६. संखाय धम्मं च वियागरेंतिक वृत्तम् । संखाए त्ति धर्म ज्ञात्वा श्रुतं धर्म वा कथयति, सिस्स-पडिच्छगाणं | धर्मकथां च कथयति । अथवा संख्यायेति खेत्तं कालं परिसं सामत्थं चऽप्पणो वियाणित्ता परिकथयति । अथवा "के अयं पुरिसे ? कं च णये ?" [भाचा० श्रु० १ अ० २ उ० ६ सू० ५], अथवा संख्यायेति एतन्मात्रस्यायं श्रुतस्य योग्यः, अतः परं शक्तिर्नास्ति, सत्यां वा शक्तौ जत्तियं प्रचरति तत्तियं गहियं एवं संख्याय । अब्बोच्छित्तिकरे ति एवमादिभिः प्रकारैः संख्याय धम्मं वागरयंता [बुद्धा] बुद्धबोधितास्ते आचार्याः कम्माणं अंतं करेंतीति अंतकराः, अन्यांश्च कारयन्ति, यतः पारगाः । ते पारगा दोण्ह विमोयणाए, ते इति संख्याय धर्म व्याकरयन्तः पारं गच्छंतीति पारगाः, आत्मनः परस्य च दोण्ह वि विमोयणाए पारं गच्छति । मोचनाः संसारमोचनाः । कतरे ते ?, जं संसोधिगा पण्हमुदाहरति सम्यक् समस्तं वा सोधिया संसोधिया, पृच्छंति तमिति प्रश्नः, पूर्वापरेण समीक्षितुं आत्म-परशक्तिं च ज्ञात्वा द्रव्यादीनि च तथा “केऽयं पुरिसे" [भाचा० श्रु० १ ० २ उ० ६ सू० ५] त्ति परिचितं च सुत्तं कातूणआयरियादेसा धारितेण अत्येण [गुणिय]सरितेणं । तो संघमज्झयारे वैवहरितुं जे सुहं होति ॥ १ ॥ [व्यव० उ०३ भा० गा० ३५९ पत्र ..] अच्छिद्दपसिण-वागरणा अकेवली केवला वा, रयणकरंडगसमाणा कुत्तियावणभूता कधा चोदस-दस-णवपुव्वी जाव दसकालियं ति संसाधितुं अयोच्छिन्नं करेति ॥ १८॥ तं पुण क.तो १गुणियऽखरिएणं व्यवहारभाष्ये पाठः ॥ २ ववहरियव्बं अणिस्साए व्यवहारभाष्ये पाठः ॥ ॥२८५॥ Jain Educa t ional For Private Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606