________________
XT
णिज्जुत्तिबुष्मिजयं सूयगडंग
पढमो सुयखंधो
१४ गंथज्झयणं
॥२८३॥
सौरमार्गम् ? । सो परियस्स अभुग्गमेणं स एव सूर्यप्रकाशा भिव्यक्तचक्षुर्जानक: मग्गं वियाणाति पगासितम्मि, प्रकाशितमिति जगति चक्षुपि वा ॥ १२ ॥
५९१. एवं तु सेहे वि अपुढधम्मे, धम्म ण जाणाति अबुज्झमाणे ।
से कोवितो जिणवयणेण पच्छा, सूरोदये पासति चक्खुणा वा ॥ १३ ॥ ५९१. एवं तु सेहे. वृत्तम् । सेहो पुव्वुत्तो दुविधो-हणे आसेवणे य । अपुढधम्मो णाम अदृष्टधर्मा, धम्म ण जाणाति प्रवृत्ति-निवृत्तिलक्षणं धर्म ज्ञानादि-प्राणातिपातादिषु यथासंख्यं, अथवा चारित्रधर्म अप्रमादधर्म वा । से कोवितो जिणवयणेण पच्छा, कोवितो णाम विपश्चित्कृतः गहणसिक्खाए कोवितो, आसेवितव्यं च ग्रहणशिक्षया ज्ञायते । सूरोदये पासति चक्खुणा वा देशिकोऽपि च पधं । अकृत्यान्निवर्त्य कृत्ये प्रवर्तते ॥ १३ ॥ गुरुकुलवासगुणात् प्रमादा-ऽप्रमादौ मूलोत्तरगुणौ च पश्यति । मूलगुणेसु तावदहिंसापथमपदिश्यते
५९२. ठहूं अधेयं तिरिया दिसासु,जे थावरा जे य तसा य पाणा।
- सदा जतो तंसि परकमंतो, मणप्पयोसं अधिकंपमाणो ॥१४॥ ५९२. उड्डे अधेयं तिरिया दिसामु. वृत्तम् । उ8 अधेयं ति खेत्तपाणासिवातो । जे थावरा जे य तसा दव्यपाणाविवादो। सदा जतो त्ति कालप्राणातिपातः। संसि परकमंतो मणप्पयोसं अविकंपमाणो ति भावपाणातिवातो।
१'यणे विप ख १॥ २ चक्खुणेव खं २ पु १ पु २ ३० दी०॥ ३ तिरियं दिसासु, तसा य जे थावर जे य पाणा | सं १ ख ३ पु१पु२ वृदी.॥ ४ जते तेसु परिव्यएज्जा, मण° खै १ ख ३ पु१पु३३.दी० ॥
X
॥२८३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.