Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 565
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयखंधो सुत् १४ गंथज्झयणं ॥२८२॥ उन्मार्गापायान् दर्शयित्वा ब्रवीति-अयं ते मग्गो हितःक्षेमः, अकुटिलत्वादितः फलोवगादिवृक्ष-जलोपेतत्वाच्च । प्रजायन्ते इति प्रजाः मनुष्याः , प्रयान्ति वा येन तत् प्रयातं भवति मार्ग एव । तेणेव मे इणमेव 'सेयं, तेण हि मूढेण मज्झं चेव एतं सेयं । जं [मे] बुधा सम्मऽणुसासयंति, जं मे एते बुधा मग्गविदू सम्म उज्जुगं, न वा द्वेषेण, अनुशासना नाम मार्गोपदेशनैव । अथवा तेनैतत् तुल्यं तेनैव हि दिग्मूढेन ममैवैतच्छेयो मार्गोपदेशनमजानतः, तस्य वचो गृह्येत । तथा शिष्येणापि ममैवैतच्छ्रेयः, किमिति ? उच्यते-जं मे बुधा सम्मऽणुसासयंति, बुधाः आचार्याः पुत्रस्येवोपदिशन्ति, न द्वेषेणापक्षरागेण वा । क ? स्खलितेषु अणुशासति ॥ १० ॥ एष दृष्टान्तः । उपसंहारः ५८९. तेणावि मूढेण अमूढयस्स, कायब पूया सविसेसजुत्ता। एतोवमं तत्थ उदाहु धीरे, अणुगम्म अटुं उवणेति सम्मं ॥११॥ ५८९. [ तेणावि मूढेण अमूढयस्स० वृत्तम् । ] ततः तेन मूढेनेश्वरेण वा अमृढस्येति देशिकस्य, यद्यपि चण्डालपुलिन्द-गन्द-गोपालादि च तस्यापि तेन निस्तीर्णकान्तारेण सता शक्त्यनुरूपा कायवा पूया सविसेसजुत्ता, अहमनेन दुर्गात् श्वापदभयादिदोषेभ्यो मोक्षित इत्यतोऽस्य कृतज्ञत्वात् प्रतिपूजां करोमि । विशेषयुक्ता नाम यावती मे तेन पूजा कृता अतो KOKe-KeXOXOXOXOXOXOKX ॥२८२॥ १सेयं तेण विमूढेण अमूढयस्स तेण हि चूसप्र० । अग्रेतनसूत्रवृत्तप्रतीकरूपोऽयं पाठोऽत्र लेखकप्रमादेन प्रविष्टोऽस्ति ॥ २ अह तेण मूखं १ खं २ पु १ पु २ ० दी। ३ पूता सं १॥ ४ एवोवमं खं २ पु१पु२॥ ५वीरे खं १ खं २ पु १ पु २ ३० दी.॥ ६ अत्थं उवणेति खं १ खं २ पु १ पु २ वृ० दी०॥ Jain Educati o nal For Private & Personal Use Only mimjainelibrary.org

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606