Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 566
________________ | अस्याधिकं करोमि, तद्यथा-बना-ऽन्न-पान-भोगप्रदानं च राजा दद्यात् । उक्तो दृष्टान्तः । एतोवमं तत्थ उदाहु धीरे, तस्मिन्निति तस्मिन् मार्गोपदेशके । उदाहरंति स्म उदाहु धीराः । अणुगम्म अटुं ति अणुगमेतूण अनुगम्य उपनयन्ति, | तेनापि मिथ्यात्ववनाद् उत्तरन्तेन अभ्युत्थानादि सविशेषा पूजा कर्तव्या, यद्यप्यसौ चक्रवर्ती निष्क्रान्तः आचार्यश्चन्द्रम:कुलादिजातः । द्रव्यपूजा आहारादि, भावे भक्तिः वर्णवादश्च । वार्तास्वन्येऽपि दृष्टान्ताः । तद्यथा गेहे वि अग्गिजालाउलम्मि लमाण-डज्झमाणम्मि । जो बोधेति सुबंधुं सो तस्स जणो परमबंधू ॥ १॥ जध वा विससंजुत्तं भत्तं मिट्टैमिह भोत्तुकामस्स । जो विसदोसं साहति सो तस्स जणो परमबंधू ॥२॥ ॥ ११॥ अयमन्यः सौत्रः५९०.णेता जधा अंधकारंसि रातो, मग्गं ण जाणाति अपासमाणे। सो सूरियस्स अन्भुग्गमेणं, मग्गं वियाणाति पगासितम्मि ॥१२॥ ५९०.णेता जधा अंधकारंसि रातो० वृत्तम् । नयतीति नीयते वा नेता । अन्धं करोतीति अन्धकारः मेघान्धकारं अचन्द्रा वा रात्रिः, अडवी या गर्ता-पाषाण-दरी-वृक्षदुर्गमा, से तस्यां पूर्वदृष्टमपि दण्डकपथं न पश्यति, कुतोऽ भावभक्तिवर्णवादश्च । धार्तास्त्वन्ये चूसप्र. ॥ २जह णाम डम वृत्तौ ॥ ३ सुयंतं सो वृत्तौ ॥ ४ निद्धमिह वृत्तौ ॥ ५अपस्समाणे ख १ खं २ पु १ पु२॥ ६सूरितस्सा खं २ पु२। सूरितस्स खं १पु१॥७'सियसि खं १ खं २ पु२॥ सूयगडं ४८ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606