Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
णिज्जुत्तिचुण्णिजुयं स्यगडंग
पढमो सुयक्खंधो
१४ गंथज्झयणं
॥२८१॥
यस ताव सपक्खचोदणा । इदाणिं सपनवे परपक्खे अ५८६. वियुट्टितेणं समयाणुसढे, डहरेण बुड्ढेणेऽणुसासिते तु।
अॅन्भुट्टिताए घडदासिए वा, अगारिणं वा समयाणुसिढे॥८॥ ५८६. वियुट्टितेणं समयाणुसढ० वृत्तम् । विउद्वितो णाम विगुतो, यथा व्युत्थितपर:-ठयुत्थितोऽस्य विभवः सम्पत्, व्युत्थिताः संयमविप्रतिपन्ना इत्यर्थः । पार्श्वस्थादीनामन्यतमेन का कचित् प्रमादाचातुर्येण का त्वरितत्वरितं गच्छन् जधा तुभं ण बट्टति तुरितं गंतुं, कहं कीडगादीनि न हिंसध ? रुस्सिहित्तु वा । एवं मूलगुणेसु वा उत्तरगुणेसु वा, विराधणाए अण्णतरेण वा समयेनाऽनुशास्त:-ण तुब्भं बट्टति एवं काउं, जुअंतरपलोअणेण होतब्बं । तं तु बहरेप का महंतेण वाऽनुशास्तः । अब्भुद्विताए घडदासीए वा, अतीव उत्थिता अब्भुहिता, कुनोत्थिता ? दौःशील्ये, घटदासीग्रहणं तीसे वि ताव णोदिज्जते ण रुस्सितव्वं, किं पुण जो तणुआणि वि सीलाणि धरेति ? । अथवा अब्भुद्विता सा दंडघट्टिता भुयंगीव धमधमेंती रुहा गं भणेती-तुब्भं वट्टति एवं कातुं ? । अधवा अभुद्विते त्ति पडिपक्खवयणेण गतं, चन्द्रगुप्तस्त्रीवत् पुरुषः, तद्यथा-दासदासी पतितेभ्योऽपि पतिता सा वि चोदंती ण वक्तव्या-सच्चा वि ताव तुमं का होसि ममं चोदेतुं ?। अगारिणं ति स्त्री-पुं-नपुंसकं वा । श्रावकेण अन्यतरेण वा एवं चोदितो ण कुप्पेज्जा ॥ ८॥
॥२८१ ॥
१ सिट्टे खं २ पु १ पु २॥ २°ण व चोतिते तु सं २ पु २० दी।ण व चोइतेसुखै २ पु१॥ ३ अञ्चुट्टि पु २ वृ० दी। पञ्चाट्टिपु१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606